________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४५, महाकायास्ते चिरस्थितिकास्ते बहुतरकाः आदानशः इति, तस्य महतो येषु यूयं बदथ तश्चैव अयमपि भेदः स नो नैयायिको भवति । भगवांश्च खलु उदाह-- सत्स्येकतये मनुष्या भवन्ति तद्यथा अनारम्भाः अपरिग्रहाः धार्मिका धर्मानुगाः यात्रत् सर्वेभ्य परिग्रहेभ्यः पतिविरता: यावज्जीवनं येषुश्रमणोपासकस्य आदानशः भामरणान्तं दण्डो निक्षिप्तः, ते तता आयुर्विप्रजहति ते ततो भूयः स्वकमादाय सद्भतिगामिनो भवन्ति ते माणा अप्युच्यन्ते ते सा अप्युच्यन्ते यावन्नो नया: यिको भवति । भगवांश्च खल उदाह-सन्त्येकतये मनुष्या भवन्ति तद्यथा-अल्पे. छाः अल्पारम्भाः अल्पपरिग्रहाः धार्मिकाः धर्मानुगाः यावदेकतः परिग्रहाद् अप्रतिविरता येषु श्रमणोपासकस्य आदानशः आमरणान्तं दण्डो निक्षिप्तः ते ततः आयुर्विप्रजहति ततो भूयः स्वकमादाय स्वर्गगतिगामिनो भवन्ति । ते प्राणा अप्युच्यन्ते असा अपि यावन्नो नैयायिको भवति । भगवांश्च खल उदाह-सन्त्येकतये मनुष्या भवन्ति तद्यथा-आरण्यकाः आवसथिकाः ग्रामनियन्त्रिकाः क्वचि. द्राहसिकाः येषु श्रमणोपाप्तकस्य आदानशः आमरगान्ताय दण्डो निक्षिप्तो भवति नो बहुसंयताः नो बहुप्रतिविरताः, पाणभूतजीवसत्त्वेभ्यः आत्मना सत्यानि मृपा एवं विप्रतिवेदयन्ति अहं न हन्तव्योऽन्ये हन्तव्याः यावत् कालमासे कालं कृत्वा अन्यतरेषु आमरिकेषु किल्लिपिकेषु यावद् उपपत्तारो भवन्ति । ततो विषमुच्य. मानाः भूयः एलमुकत्वाय तमोरूपत्वाय प्रत्यायान्ति । ते माणा अप्युच्यन्ते असा अप्युच्यन्ते यावन्नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये प्राणिनो दीर्घायुषः येषु श्रमणोपासकस्य आदानशः आमणान्ताय यावद दण्डो.निक्षिप्तो भवति । ते पूर्वमेव कालं कुर्वन्ति, कृत्वा पारलौकिकत्वाय प्रत्यायान्ति । ते माणा अप्युच्यन्ते ते असा अप्युच्यन्ते ते महाकायास्ते चिरस्थितिका स्ते दीर्घा युपः ते बहुतरकाः प्राणाः, येपु श्रमणोपासकस्य सुपत्याख्यात भवति । यावन्नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये प्राणाः समायुषः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय यावद् दण्डो निक्षिप्तो भवति। ते स्वयमेव कालं कुर्वन्ति कृत्वा पारलौकिकत्वाय प्रत्यायान्ति ते प्राणा अप्युच्यन्ते ते असा अप्युच्यन्ते ते महाकायास्ते समायुषः ते बहुतरकाः येषु श्रमणोपासकस्य सुपत्याख्यातं भवति यावन्नो नैयायिको भवति। भगवांश्च खलु उदाह सन्तेकतये माणा अल्पायुषो येषु श्रमणोपासकस्य आदानशः आमरणान्ताय यावद दण्डो निक्षिप्तो भवति ते पूर्वमेव कालं कुर्वन्ति कृत्वा पारलौकिकत्वाय प्रत्यायान्ति ते प्राणा अप्युच्यन्ते ते सा अप्युच्यन्ते ते महाकायास्ते अल्पायुपः ते वहतरकाः प्राणाः येषु श्रवणोपासकस्य सुमत्याख्यातं भवति । यावन्नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये श्रमणोपासका भवन्ति तैश्च खलु एवमुक्तपूर्व
सू० ९४