SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ७१० सूत्रकृतामा । . मूळम्-सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासीकयरे खलु ते आउसंतो गोयमा ! तुम्भे वयह तसा पाण तसा आउ अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा! जे तुम्भे वयह तसभूया पाणा तसा ते वयं वयामो तसा पाणा जे वयं वयामो तसा पाणा ते तुम्मे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगहा, किमाउसो! इमे भे सुप्पणीयतराए भवइ तसभृया पाणा तला, इमे भे दुप्पणीयतराए भवइ-तसा पाणा तसा, तओ एगमाउसो ! पडिकोसह एकं अभिणंदह, अयं पि भेदो से णो णेयाउए भवइ । भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तेसिं च णं एवं वृत्तपुवं भवइ-जो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, सा वयं ण्हं आणुपुवेण गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरग्गहण 'विमोक्खणयाए तसेहिं पाणोहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवइ ।।सू० ८||७५।। , छाया-सवादमुदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीन् । कतरे खलु ते आयुष्मन् गौतम ! यूयं वदथ सा पाणाः जनाः, उतान्यथा ? सवादं भगवान् गौतमः उदकं पेढालपुत्रमेवमवादीत् आयुष्मन् उदक ! यान् यूयं वदथ त्रसभूताः मापास्त्रसास्तान् वयं वदामा बसाः प्राणाः । यान् वयं वदाम स्त्रता प्राणाः, तान् ययं वदथ सभूताः प्राणाः। एते द्वे स्थाने तुल्ये एकार्थे । किमायुष्मन ! अयं युष्मांक सुपणीततरो भवति सभूताः प्राणाः साः, अयं युष्माकं दुःप्रणीततरो भवति त्रसाः प्राणा स्त्रसाःतत एकमायुष्मन् ! प्रतिक्रोशय एकमभिनन्दथ, अयमपि भेदः स नो नैयायिको भवति? भगवांश्च उताह-सत्येकके मनुष्या भवन्ति, तैश्चे। दमुक्तपूर्व भवति-न खलु वयं शक्नुमो मुण्डाः भूत्वा अगारादनगारितां प्रतिपतुं,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy