SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ७०० सूत्रकृतागले ग्रहणविमोक्षणेन, अन्तरेण रानाद्यमियोग तत्राऽभियोगः-अपराधः गाथापतिचोर. ग्रहणविमोक्षण दृष्टान्तेन प्रत्याख्यानं कारयन्ति तद्यथा 'तसेहिं पाणेहि णिहाय दंड' असमाणिपु दण्डं-हिंसां निहाय-त्यक्त्वा त्रसमाणिपु दण्डस्य प्रत्याख्यानं भवति । ''एवं ण्हं पचक्खं ताणं दुप्पचक्खायं भवई' एवं प्रत्याख्यानवतां दुप्पत्याख्यानं भवति, स्थूलकायहिंसां त्यक्त्या मूक्ष्मे षु प्रत्याख्यानं करोति तदेतत्पत्याख्यानं न समीचीनम् - .. अनया रीत्या क्रियमाणं प्रत्याख्यानं न युक्तम् । एवं ण्ड पच्चक्खावेमाणाणं दुपञ्चक्खा। वियव्वं भवई' एवं प्रत्याख्यापयतां दुष्प्रत्याख्यापयितव्यं भवति । परन्तु-वक्ष्यमाण रीत्या प्रत्याख्यानं कर्तव्यमिति में प्रतिभाति । कुतो दुष्पत्याख्यानमिदं तत्राह, 'एवं ते परं पञ्चक्खावेमाणा अतियरति सयं पतिण्ण' एवं प्रत्याख्यापयन्तोऽति चरन्ति स्वां मतिज्ञाम्, एवं कुर्वाणाः स्वकीयां प्रतिज्ञामेव हापयन्ति । 'कस्स १ 'णं तं हे' तत् कस्य हेतोः प्रतिज्ञाभङ्गः, 'संप्तारिया खलु पाणा थावरा वि पाणा तसत्ताए पञ्चायति' संसारिणः खलु पाणाः सर्वे जीवाः कर्मपराधीनाः स्थावरा अपि प्राणाः त्रसत्वाय प्रत्यायान्ति । इदानीं ये स्थावराः ते एव । कालान्तरे कर्मवलात् त्रसयोनिमापद्यन्ते 'तसा वि पाणा थावरत्ताए पञ्चा• यति' वसा अपि स्थावरत्वाय प्रत्यायान्ति, 'थावरकायाओ विप्पमुच्चमाणा तस. • कार्यास उववजंति' स्थावरकायाद् विप्रमुच्यमाना स्वसकायेपूत्पद्यन्ते। 'तसकायाओ के न्याय से उस जीवों की हिंसा का त्याग है। किन्तु इस प्रकार का प्रत्याख्यान खोटा प्रत्याख्यान है। ऐसा प्रत्याख्यान करने वाले अपनी की हुई प्रतिज्ञा का उल्लंघन करते हैं, किस प्रकार वे अपनी प्रतिज्ञा का उल्लंघन करते हैं, वह मैं कहता हूं । संसार के सभी. प्राणी कर्मों के अधीन हैं। स्थावर माणी कभी त्रसपर्याय धारण कर लेते हैं और इस समय जो प्राणी त्रस हैं वे कर्मोदय से स्थावर के रूप में आजाते हैं। अनेक जीव सकाय से छूटकर स्थावरकाय ' સિવાય ગાથાપતિ ચારવિમેક્ષણના ન્યાયથી ત્રસ જીવેની હિંસાને ત્યાગ છે. - ५२, मापा ४२नु प्रत्याभ्यान मोटु प्रत्याभ्यान छे. मा प्रत्याज्यान કરવાવાળા પિતે કરેલી પ્રતિજ્ઞાનું ઉલ્લઘન કરે છે. કઈ રીતે તેઓ પિતાની , પ્રતિજ્ઞાનું ઉલ્લંઘન કરે છે. તે કહું છું. સંસારના સઘળા પ્રાણિયે કર્મોને અધીન છે. સ્થાવર પ્રાણી પણ કયારેક ત્રસપર્યાય ધારણ કરી લે છે. અને વર્તમાન સમયે જે ત્રસ પ્રાણી છે, તેઓ કર્મના ઉદયેથી સ્થાવરણમાં આવી જાય છે. અનેક જી ત્રસકાયથી છૂટિને સ્થાવરણમાં ઉત્પન્ન થાય છે. અરે
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy