________________
सेंमयार्थयोधिनी टीका दि शु. अ. ७ लेपगाथातिवर्णनम् 'विहरइ, निग्गंथे पाक्यणे निस्संकिए निरखिए निवितिगिच्छे लद्धढे गहिय? पुच्छिय? विणिच्छियढे अभिगहियटे अटिर्मिजा पेमाणुरागरत्ते, अयमाउसो ! निग्गंथे पावयणे अयं अहे अयं परमहे सेसे अणटे, उस्सियफलिहे अप्पावयदुवारे चियत्तंते 'उरप्पवेसे चाउद्दसटुमुद्दिट्टषुण्णमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणे बहुहिं सीलव्वयगुणविरमणपच्चक्खाणपोसहोववासहि अप्पाणं भावेमाणे एवं च णं विहरइ ।सू० २॥६९॥
छाया- तस्यां खलु नालन्दायां बाह्यायां लेपो नाम गायापतिरासीत् । आढ्यो दीप्तो वित्तो विस्तीर्ण विपुलभवनशयनासनयानवाहनाकीर्णः, बहुधनबह. 'जातरूपरजतः, आयोगप्रयोगसम्प्रयुक्तः, विक्षिप्तपचुरभक्तपानो बहुदासीदासगोम. हिषगवेलकपभूतः बहुजनस्य अपरिभूतवाऽप्यासीत् । स खलु लेपो नाम गाथा पतिः श्रमणोपासकश्चाऽप्पासीत्, अभिगतजीवाऽजोवो यावद् विहरति । निग्रन्थे प्रवचने निःशङ्कितः निष्काशितः निर्विचिकित्सः-लब्धार्थः-गृहीतार्थ:-पृष्टार्थ:विनिश्चितार्थ:-अभिगृहीतार्थ:-अस्थिमज्ज प्रेमाऽनुरागरक्तः, इदमायुष्मन् । नैन्य 'प्रवचनम्, अयमर्थ:-अयं परमार्थः शेषोऽन:-उच्छितफलक: अपावृतद्वार:-अत्यक्तान्तःपुरमवेशः चतुर्दश्यष्टभ्युददृष्टा पूर्णिमासु प्रतिपूर्ण पोषधं सम्यगनुपालयन् 'श्रमणान् निग्रन्यान् तथाविधेन एपणीयेन अशनपानखाद्यस्वाद्येन प्रतिलाभयन्, बहुभिः शीलवतगुणविरभणपत्याख्यानपौषधोपवासै रात्मानं भावयन् एवं च खलु विहरति ॥सू०२-६९॥ ___टीका-'तत्थ गं' तस्यां यस्या वर्णनमनुपदमेव कृतं तस्याम् 'नालंदाए बाहिरियाए' नालन्दायां वाह्यायाम् 'लेवे नाम गाहावाई होत्था' लेपो नामा गाथा
'तत्थ णं नालंदाए' इत्यादि।
टीकार्थ-उस नालन्दा नामक बाह्य प्रदेश में लेप नामक गाथापति (गृहपति) रहता था । उस गाथापति में आगे कहे जाने वाली विशेषताएं थी--
'तत्थ ण नालंदाए' त्यावि
ટીકાર્થ–તે નાલન્દા નામના બાહ્યપ્રદેશમાં લેપનામને ગાથાપતિ (ગ્રહ પતિ) રહેતા હતા તે ગાથાપતિમાં આગળ કહેવામાં આવનારી વિશેષતાઓ હતી.