SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतास्त्र कौणिकराज्यस्य यथा वर्णनं कृतम् 'जाव' यावत्, यावत्पदसंग्राह्यः पाठोऽत्र संग्राह्यः। पुन श्च-'पसंतडिवडमर रज्ज' प्रशान्तडिम्बडमरं राज्यम्, प्रशान्तं डिम्बंस्वचक्रमयं डमरं-परचक्रभयं यस्मिन् तत्-तादृशं राज्यम् 'पसाहेमाणे' प्रसाधयन् 'विहरई' विहरति, यथोक्तविशिष्टविशेषणविशेषितं राज्यं परिपालयन्नास्ते । 'तस्स णं रन्नो' तस्य खलु राज्ञः 'परिसा भवई' परिपद्भवति, तस्यां परिपदि वक्ष्यमाणा इमे सदस्या भवन्ति, तानेव नाममा दर्शयति-'उगगा उग्गपुत्ता' उग्रा उग्रपुत्रा भवन्ति, उग्रनामा वंशविशेषः तत्रोद्भवा उग्राः कथ्यन्ते, उग्रनामकवंशोद्भवा स्तत्पुत्राश्च सदस्या भवन्ति । तथा-'भोगा भोगपुत्ता' भोगा भोगपुत्राश्च 'इक्खागा इक्खागापुत्ता' इक्ष्वाकवा इक्ष्वाकुपुत्राः ऋषभदेववंशीयाः। 'नाया नायपुत्ता' ज्ञाता:ज्ञातवंशीया स्तत्पुत्राश्च, 'कोरव्वा कोरव्यपुत्ता' कौरव्याः कौरव्यपुत्राश्थ, 'भट्टा यहां राजा का समग्र वर्णन उसी प्रकार करना चाहिए जैसा औपपातिक सूत्र में कोणिक राजा का किया गया है। पुनः किस प्रकार का राज्य वहां कहा है ? जिसमें स्वचक्र और परचक्र का भय शान्त हो जाने के कारण रणभेरी बजाने की आवश्यक्ता ही नहीं रहती। वह राजा इस प्रकार के राज्य पर शासन करता हुआ विचरता है। उस राजा की परिषद् होती है। उस परिषद् में जो सदस्य होते हैं, उनके नाम गिनाते हैं-उग्रवंशी, उग्रवंशियों के पुत्र भागवंशी, भागवशियों के पुत्र, इसी प्रकार इक्ष्वाकु, इक्ष्वाकुपुत्र (ऋषभदेव के वंश परिवार वाले), ज्ञातवंशी, ज्ञातवंशियों के पुत्र, कौरववंशी, कौरववं. અહિયાં રાજાનું સઘળું વર્ણન જેમ ઔપપાતિક સૂત્રમાં કેણિક રાજાનું વર્ણન કરવામાં આવ્યું છે, તે જ પ્રમાણે કરવું જોઈએ. ફરીથી ત્યાં કેવા પ્રકારનું રાજ્ય કર્યું છે? જેમાં સ્વ ચક્ર અને પર ચકને ભય શાન્ત થઈ જવાને કારણે રણભેરી વગાડવાની જરૂરત જ રહેતી નથી. તે રાજા આવા પ્રકારના રાજ્યનું શાસન કરતો થકે વિચરે છે. તે રાજાની પરિવટું હોય છે, તે પરિષહ્માં સભાજને-સદસ્ય હોય છે. તેઓના નામે આ પ્રમાણે છે –ઉગ્રવંશી ઉશ્રવંશવાળાઓના પુત્રો (૧) ભોગવશી -ભગવંશવાળાના પુત્ર (૨) એજ પ્રમાણે ઈફવાકુ ઈદ્યાકુપુત્ર (૩) ઋષભદેવના १२ परिवाणा, ज्ञातवी (४) ज्ञात शवान पुत्रो' (५) १२५ वशी
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy