SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ समयायवोधिनी टीका वि.व. अ. ६ आर्द्रकमुनेगौशालकस्य संवादनि० ६५३ टीका-आर्द्रकः पुनरप्याह-भो भिक्षो ! 'भूयामिसंकाए' भूताभिशङ्कया-- भूतानां जीवानां विराधनभयेन 'दुगुछमाणा' जुगुप्समानाः-सावद्याऽनुष्ठानेन कर्मवन्धो भवतीति तत्र धृणां कुर्वन्तः साधवः 'सव्वेसिं पाणाणं दंडं निहाय' सर्वेपामे केन्द्रियादि प्राणानां दण्डं निहाय-सर्वप्राणिनां वधं परित्यज्य 'वहप्पगारं' तथाप्रकारम्-आधाकर्मादिदोषदुष्टमाहारम् । 'तम्हा' तस्मात् कारणात् 'ण भुंति' न भुञ्जते । इह-आहेतशासने 'संजयाण' संयतानाम्-साधूनाम् एसोऽणुधम्मो' एपोऽनुधर्म:-अयमेवाऽनुधर्म:-सत्पुरुषाणां धर्मों मोक्षमापकश्च, सर्वज्ञमत मनुवर्तमानाः जीववधं परित्यज्याऽशुद्धमाहारमपि न गृह्णन्ति मांस तु सर्वदैव न सेवन्ते । अयं धर्मः पूर्व तीर्थकरेण प्रवर्तितः स्वयमनुष्ठिनश्च, तदनन्तरं तदनुया. यिमिर्गणधरादिभिरनुष्ठितः । अतोऽस्य अनुधर्म इति नाम संवृत्तम् । अयमेव धर्मों मोक्षपदो मार्ग इति ॥४१॥ ___टीकार्थ--आर्द्रककुमार पुनः कहते हैं-हे शाक्यभिक्षो ! भगवान् श्री महावीर स्वामी के साधु प्राणियों की विराधना न हो जाय इस आशंका से, सावध कर्म से घृणा करते हैं, क्योंकि सावद्य कर्म, कर्मबन्ध का कारण है। वे एकेन्द्रिय आदि सभी प्राणियों की हिंसा का स्याग करते हैं । इसी कारण आधाकर्म तथा उद्देशिक आदि दोषों से दूषित आहार का उपभोग नहीं करते हैं । आहेत शासन में साधुओं का यही अनुधर्म है और यही मोक्ष प्राप्त कराने वाला है। ____ तात्पर्य यह है कि ज्ञातपुत्र भगवान् श्री महावीर स्वामी के मत का अनुसरण करने वाले साधुजन जीवहिंसा का त्याग करके अशुद्ध आहार भी ग्रहण नहीं करते। मांस का तो कभी सेवन ही नहीं करते। इस धर्म की पहले तीर्थकर ने प्रवृत्ति की, स्वयं इसका आचरण किया। अतएव यह 'अनुधमें कहा गया है। यही धर्म मोक्ष का मार्ग है ॥४१॥ ટીકાર્થ–આદ્રકકુમાર ફરીથી કહે છે કે-હે શાકય ભિક્ષુક ભગવાન શ્રી મહાવીર પ્રભુના સાધુ પ્રાણિયોની વિરાધના ન થઈ જાય આ શંકાથી સાવદ્ય કર્મની ઘણા કરે છે. તેઓ એકેન્દ્રિય વિગેરે બધાજ પ્રાણિની હિંસાને ત્યાગ કરે છે. તેથી જ આધાકર્મ તથા શિક વિગેરે દેથી દોષવાળા આહારને ઉપલેગ કરતા નથી. આ જૈનશાસનમાં સાધુઓને આજ અનુપમ છે. અને આજ ધર્મ મેક્ષ પ્રાપ્ત કરાવવાવાળો છે. - કહેવાનું તાત્પર્ય એ છે કે–જ્ઞાતપુત્ર ભગવાન શ્રી મહાવીર સ્વામીના મતને અનુસરવાવાળા સાધુઓ જીવહિંસાને ત્યાગ કરીને અશુદ્ધ આહાર પણ - ગ્રહણ કરતા નથી. માંસનું સેવન તે કયારેય કરતા નથી આ ધર્મની પ્રવૃત્તિ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy