SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ arraffair rat fद्व. शु. अ. १ पुण्डरीकना माध्ययनम् 'बहुपुक्खला' बहुपुष्कला आगाधजलवच्चात् गम्भीरा, 'लद्धडा' लब्धार्या जल पुष्प संयुक्ता, पुष्कराणि - कमलानि विद्यन्ते यस्यां सा पुष्करिणी, 'पासाईया' मसादिका, दर्शनादेव चित्तमोहिनी 'दरिसणिज्जा' दर्शनीया द्रष्टु योग्या 'अभि रूत्रा' अभिरूपा - प्रशस्तरूपती 'पडिया' प्रतिरूपा नास्ति प्रतिरूपं सदृशरूपवत् अन्यद् यस्याः सा प्रतिरूपा, अनन्यसाधारणी । 'ती से गं' तस्याः खलु 'पुत्रखरिणीए' पुष्करिण्याः 'तत्थ तत्थ देसे देसे' तत्र तत्र देशे तच्छन्दे देशेच वीप्सा तद्वलाच्चतुर्दिक्षु इत्यर्थी लभ्यते । ' तर्हि तर्हि ' तस्मिन् तस्मिन् देशे सर्वस्मिन्मदेशेच पुष्करिण्यां व्याप्तानि । 'बहवे पउमवरपोंडरिया बुझ्या' बहूनि पद्मत्ररपुण्डरी काणि उक्तानि, तस्मिन् सरसि अनेकजातीयानि कमलानि विद्यन्ते । 'अणु पुच्छुट्टिया आनुपूर्व्या-उत्थितानि उत्तमोत्तमक्रमेण शतपत्रसहस्रपत्र भेदभावेन तत्राविधान कमलानि सन्ति 'उस्सिया' उच्छ्रितानि ऊर्ध्वं गतानि 'रुइला ' . रुचिराणि - मनोज्ञानि 'वण्णमंता' वर्णवन्ति - नील - पीत - रक्त - श्वेतानि । 'गंध (अनुपम) हो । उस पुष्करिणी के देश देश में ( जगह जगह ) सभी दिशाओं में विविध जातियों के कमल मौजूद हो । वे कमल अनुक्रम से ऊचे उठे हों । उत्तमोत्तम क्रम से शतपत्र सहस्रपत्र के भेद से अनेक विध हो । वे ऊंचे मनोज्ञ, सुन्दर नील, पीत, रक्त और श्वेत वर्ण वाले हो, सुन्दर विलक्षण गंध से सम्पन्न हो, विलक्षण मधुपराग से युक्त हो, कोमल स्पर्श वाले हों आह्लादकारी, दर्शनीय, अभिरूप सुन्दर रूपवान् और प्रतिरूप अर्थात् असाधारण हो । उस पुष्करिणी के बिलकुल मध्य भाग में एक पद्मवर पुण्डरीक नामका श्वेत कमल कहा गया है। वह श्वेत कमल विलक्षण रचना से युक्त, पंक से ऊपर निकला हुआ, बहुत ऊंचा, सुन्दर, प्रशस्त वर्णवाला, રણ (અનુપમ) હેાય, તે વાવના દેશ દેશમાં એટલે કે સ્થળે સ્થળે સઘળી દિશાઓમાં જુદી જુદી જાતના કમળા વિદ્યમાન હાય, તે કમળા અનુક્રમથી 'ચા થયા હોય, એટલે કે ઉત્તમેાત્તમનાક્રમથી શતપત્ર કમલ સહસ્રપત્ર, વિગેરેના ભેદથી અનેક પ્રકારના કમળા હાય તે ઉંચા, મનેજ્ઞ, સુદર નીલ, પીળા, રતા, અને ધેાળા વણુ વાળા હાય, સુંદર વિલક્ષણ ગધથી યુક્ત હાય આલ્હાદકારી, દશ નીય અભિરૂપ, સુંદર રૂપવાન અને પ્રતિરૂપ અર્થાત્ અસાધારણ હાય, તે પુષ્કરિણી–વાવના મિલ્કુલ મધ્ય ભાગમાં એક પદ્મવર પુંડરીકનામનું ધેાળું કમળ કહેલ છે. તે શ્વેત કમળ વિલક્ષણ રચનાથી યુક્ત, કાદવથી ઉપર નીકળેલ ઘણુ ઉચુ, સુંદર વખાણુવા લાયક વઘુ –રંગવાળું, મનને
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy