________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.६ आर्द्रकमुनेर्गोशालकस्य संवादनि० ६४१ :: असंजए लोहियपाणि से उ, . है,
णियच्छइ गरिहमिहेव लोए ॥३६॥ " छाया-स्नातकानां तु द्वै सहसे, यो भोजयेन्नित्य भिक्षुकाणाम् ।' ... असंयतो लोहितपाणिः स तु, निगच्छति गमिहैव लोके ॥३६॥
अन्वयार्थ:-प्रतिदिनं सहस्रद्वयभिक्षुभोजकः आरोग्य नामकदेवो भवति इति यदुक्तं तन्मतं निराकरोति-इदानी साधुभोजने ये गुणाः पूर्वमुक्तास्तान
सियाणगाणं' इत्यादि। .. शब्दार्थ-'जे सियाणगाणं भिक्खुयाणं-ये स्नातकानां भिक्षुकाणाम्', जो पुरुष स्नातक भिक्षुओंका 'दुवे सहस्से-द्वे सहस्रे' दो हजार भिक्षुओंको 'णियए-नित्यम्' प्रतिदिन भोयए-भोजयेत्' भोजन कराता है 'से उ-स तु' वह पुरुष 'असंजए-असंयतः' नियमसे असंयमी है 'लोहिय पाणी-लोहितपाणि:' उसके हाथ रक्त से रंगे हुए हैं, क्योंकि वह षट्कायके जीवों का विराधक है 'इहेव लोए-इहैव लोके' वह इसी लोक में 'गरिहं णियच्छति-गाँम् निगच्छति' निदाका पात्र बनता है। यह हिंसक है षट्काय की विराधना करके साधुओं को भोजन कराने षाले की साधुजन प्रशंसा नहीं करते किन्तु वारंवार उसकी निन्दा ही करते हैं ॥३६॥ • अन्वयार्थ-प्रतिदिन दो हजार भिक्षुओं को भोजन करानेवाला आरोप्य नामक देव होता है, इस पूर्वोक्त मत का निराकरण करते IF सियाणगाणे' या ::, शहा---'जे सियाणगणां भिक्खुयाणं-ये स्नातकानां भिक्षुकाणाम्' २५३५
नत लिनुमान'दुवे सहस्से-द्वे सहसे' में डलर मिथुन 'णियए-नित्यम्' ४२२०) 'भोयए-भोजयेतू' - ४२वे छे 'से उ-स तु ते ५३५ ‘असेंजएअसंयतः' नियमयी' मसयमी छे. 'लोहियपाणी-लोहितपाणि' मना हाथ allथी १२ये। छ. ४म-ते षट्भयना वन विराध छ. 'इहेव लोएइहैव लोके' मामा 'गरिहणियच्छइ-गर्हाम् निगच्छति' हिन यात्र બને છે. તે હિંસક છે. ષકાયની હિંસા કરીને સાધુઓને ભોજન કરાવે છે. આવા પ્રકારની લોકનિંદા તેને પ્રાપ્ત થાય છે. પ્રાણાતિપાત કરીને સાધુઓને અથવા બીજા કોઈને ભેજન કરાવવાવાળાની સાધુજને પ્રશંસા કરતા નથી, પરંતું વારંવાર તેની નિંદા જ કરે છે પસાર
અન્વયાર્થ-દરરોજ બે હજાર ભિક્ષુકોને ભોજન કરાવવાવાળો પુરૂષ આરોપ્ય નામને દેવ થાય છે. આ પ્રમાણેના શાક્યના મતનું ખંડન કરતાં
स०८१