SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् १९७ ___ अन्वयार्थ:-(दाणहया) दानार्थमनदानाय जलदानाय वा अन्नगलदानमुटिश्येत्यर्थः (जे तसथावरा गणा हम्मति) ये प्रसस्थावराः प्राणा:-जीवा. इन्यन्ते-व्यापाधते (तेसिं सारकखणहाए) तेषां सस्थावराणां संरक्षणार्थायरक्षानिमित्तम् (पत्थीति नो वए) अस्ति पुण्यं भवतः कूपखननादिकार्ये इति नो वदेव जितेन्द्रियः साधुरिति ॥१८॥ टीका-अन्नदानं पचनपाचनादिकया क्रियया भवति, जलदानं च कूपखननादिकया क्रियया भवतीति 'दाणट्टया' दानार्थाय-तहानतिमित्तम् 'जे' ये 'तसथावरा' प्रसस्थावराः 'पाणा:' पाणिनः 'हम्मति' हन्यन्ते 'तेसिं' येपामुपमर्दनेनान्नादिकं निष्पादितं भवति तेषाम् 'सारक्खणहाए' रक्षणनिमित्तम् अस्थी ति णो वए' अस्ति-पुण्यमस्तीति नो वदेत् आत्मगुप्तो जितेन्द्रियः साधुः नो वदेदस्ति पुण्यमिति भावः ॥१८॥ मूलम्-जलि त उवकपंति, अन्नपाणं तहाविहं । तेसिं लासंतरायति, तन्हा स्थिति को वैए ॥१९॥ अन्वयार्थ-अन्नदाल या जलदाल के लिए बस और स्थावर प्राणियों का घात किया जाता है, उनकी रक्षाके लिए 'पुण्य है' ऐसा नहीं कहना चाहिए ॥१८॥ ___ टीकार्थ-पचन पाचन भादि क्रिया करके अथवा कू रखनन आदि क्रिया करके दान के लिए जिन बस और स्थायर प्राणियों का घात किया जाता है, उनके संरक्षण के लिए 'पुण्य है। ऐसा न कहे। लारांश यह है कि जिलेन्द्रिय साधु 'पुण्य है' ऐसा न कहे । पुण्य का विधान करने से बस स्थावर जीवों की विराधना का भागी बनना पड़ता है ॥१८॥ અવયાર્થ—અન્નદાન અથવા જળદાન માટે ત્રસ અને સ્થાવર જીને ઘાત કરવામાં આવે છે તેની રક્ષા માટે “પુણ્ય છે તેમ કહેવું ન જોઈએ ૧૮ ટીકાર્થ––પચન પાચન વિગેરે ક્રિયાઓ કરીને અથવા કૃ દવે વિગેરે ક્રિયા કરીને દાનને માટે જે ત્રસ અને સ્થાવર પ્રાણિને ઘાત કરવામાં આવે છે, તેમના રક્ષણ માટે “પુણ્ય છે' તેમ ન કહેવું वानी सा छ है--छतेन्द्रिय साधु 'पुण्य छ न ४, કારણ કે પુણ્યનું વિધાન કરવાથી બસ અને સ્થાવર જીની વિરાધનાના ભાગીદાર બનવું પડે છે, ૧૮
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy