SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ समयार्थयोधिनी टीका प्र. श्रु. अ. ७ उ.१ कुंशीलवतां दोषनिरूपणम् ६९७ मुदाहरन्ति मोक्षं कथयन्ति 'एयं' एवत् कथनम् 'अद्वाणं' अस्थानम् - अयुक्तं प्रमाणरहितमित्यर्थः । इत्येतत् 'कुसल ।' कुशलाः- अभिज्ञा मोक्षमार्गज्ञातारः तीर्थंकरगणं धरादयः 'वयंति' वदन्ति कथयन्तीति ॥ १५ ॥ मूलम् -- उदयं जइ कम्ममलं हरेज्जा एवं सुहं ईच्छामित्तमेव । अंधं च णेयारमणुस्सरिता पाणाणि चेवं विणिर्हति मंदे ॥ १६ ॥ छाया -- उदकं यदि कर्ममलं हरेदेवं शुभम् इच्छामात्रमेव । अन्धं च नेतारमनुसृत्य प्राणिन चैत्रं विनिघ्नन्ति मन्दाः ॥ १६ ॥ उनका कथन अयुक्त है। ऐसा मोक्ष मार्ग के ज्ञाता तीर्थकरों और गणधरों का कथन है ॥ १५ ॥ 'उदयं जइकम्ममले' इत्यादि । +77 " शब्दार्थ - 'उद्यं जइ कम्ममलं हरेज्जा - उदकं यदि कर्ममलं हरेत्'जल यदि कर्म मलको नाशकरे तो 'एवं एवम्' इसी प्रकार 'सुहं - शुभ' पुण्य को भी हर लेगा 'इच्छमित्तमेव इच्छामात्र मेव' इस लिये जल कर्ममल को हरता है यह कहना इच्छामात्र है 'मंदा मन्दा: ' सदसद्: विवेक से रहित ऐसे मूर्ख जीव 'अंधंच णेयारमनुस्सरिता - अन्धं च नेतारमनुसृत्य' अन्धे नेता के पीछे पीछे चलकर 'पाणाणि चैव विणिहंति - प्राणिनश्चैवं विनिघ्नन्ति' जलस्नान आदि के द्वारा प्राणियों की हिंसा करते हैं ||१६|| मापतु नथी, सांलज्यु पशु नथी "मने येवु संभवी शहेतु या नथी. તેથી જેએ જળના સેવનથી સિદ્ધિ પ્રાપ્ત થવાનું કહે છે, તેમનું કથન અયુક્ત જ છે, એવું માક્ષમાના જાણુકાર તીથંકરા અને ગણધરાનું' કથન છે. । ૧૫ । 'उदय' जई कम्ममले' इत्याहि शार्थ' – 'उदयं जइ कम्ममलं हरेजा - उदकं यदि कर्ममलं हरेत्' भा में उसना भजनो नाश करे तो 'एवं - एवम् ' मन प्रभाले 'सुहं - शुभम्' घुटने पडरी बेशे 'इच्छामित्तमेव - इच्छामात्रमेव' ते अरोस, उर्भ भजनु २] १रे छे, म डेवु ते देवावापानी छ मात्र ४ छे. 'मंदा - मन्दा: ' सहसद्विवेहुथी रडित सेवा भूर्य को 'अंध च नेयारमणुस्सरत्ता-अन्धं च नेतारमनुसृत्य' सांधणा नेतानी पाछण पाछण यासीने 'पाणाणि चैव विहिंति - प्राणिनश्चैवं विनिघ्नन्ति' स्नान विगेरे द्वारा आशियोनी डिसा रे छे. ॥१६॥
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy