SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ artarai टीका प्र. शु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ५११ - आन्वयार्थ :- (सहाण) शब्दानां मध्ये (व) यथा ( यणियं) स्तनितं - मेघगर्जनम् (अणुत्तरे) अनुत्तरं - प्रधानं भवति (व) इत्र यथात्रा (ताराणं) ताराणां - नक्षत्राणां मध्ये (चदो महाणुभावे) चन्द्रो सहानुमात्रः - महातेजस्वी अस्ति, तथा (गंधे चदणं सेट्टमाहु) गन्धेषु गन्धवत्सु द्रव्येषु चन्दनं - गोशीर्षकाख्यं मलयजं वा श्रेष्ठं प्रधानमाहुः कथयन्ति ( एवं ) एवं तथैव (सुगीणं) मुनीनां महर्षीणां मध्ये (अपडिनमाहु) अरतिज्ञ - प्रतिज्ञारहितं महावीर श्रेष्ठ माहुः - कपनयन्तीति ॥ १९ ॥ टीका - सदाण' शब्दानाम् - बीणामृदङ्गशत्र्यादिजनितानां मध्ये 'थणियं व' स्तनितमित्र - यथा मेघगर्जनम् 'अणुतरे' अनुत्तरं श्रेष्ट नास्ति उत्तरः- प्रधानो यस्मात् तदनुत्तरम् 'उ' तु पुनः 'इव' - यथा- 'वाराण' वाराणां मध्ये चन्दन का गन्ध श्रेष्ठ है 'एवं - एवम्' इसी प्रकार 'मुणीणं मुनीनां' मुनियों में 'अपडिन्नमाहु-अप्रतिज्ञमाहु' कामना से रहित ऐले भगवान् महावीरस्वामी को श्रेष्ठ कहते हैं ॥१९॥ f अन्वयार्थ - जैसे समस्त शब्दों में मेघगर्जन प्रधान है, जैसे नक्षत्रों में महान् अनुभाव - प्रकाशवाला चन्द्रमा प्रधान है, जैसे समस्त गंधवाले पदार्थों में चन्दन - गोशीर्ष या मलयज प्रधान है, ऐसा सभी कहते हैं, उसी प्रकार मुनियों में अप्रतिज्ञ महावीर को बुद्धिमान् लोक सर्वश्रेष्ठ कहते हैं अथात् महावीरस्वामी कभी प्रतिज्ञा नहीं करते थे ' साधुको प्रतिज्ञा करने का आचारांग में मना की है || १९|| टीकार्थ-वीणा, मृदंग, शंख, तुरही आदि वायों के शब्दों में मेघों की गर्जना का शब्द अनुत्तर कहलाता है, जैसे समस्त ताराओं गन्ध श्रेष्ठ छे 'एव ं - एवम्' ४ प्रमाणे 'मुणीणं - मुनीन' भुनियामां 'अपवि न्नमाहु-अप्रतिज्ञामाहुः' अमना रहित सेवा भगवान् महावीर स्वामी ने શ્રેષ્ઠકહેવામાં આવે છે. ! ૧૯૫ - - સૂત્રા—જેમ સમસ્ત શબ્દોમાં મેઘગર્જનાને ઉત્તમ માનવામા આવે છે, જેમ નક્ષત્રોમાં મહાનુભાવ પ્રકાશવાળા ચન્દ્રમાને સર્વોત્તમ માનવામાં આવે છે, જેમ સમસ્ત સુગન્ધયુક્ત દ્રબ્યામાં ચન્તન (ગેાશીષ) અથવા મલયજ (મલય પવ તમાં ઉત્પન્ન થતા ચન્તન) ને શ્રેષ્ઠ ગણવામાં આવે છે, એજ પ્રમાણે સમસ્ત મુનિએમાં અપ્રતિજ્ઞ મહાવીરને સર્વશ્રેષ્ઠ ગણવામાં આવે છે, એટલે કે મહાવીર પ્રભુ કદી પ્રતિજ્ઞા કરતા નહીં, આચારાંગમાં સાધુને પ્રતિજ્ઞા કરવાને નિષેધ કરવામાં આવેલ છે. ૫૧૯ા टीडअर्थ — प्रेम बीया, गृहग, शाम, माहि वाधोना अवान उरतां મેઘાની ગર્જનાના અવાજને શ્રેષ્ઠ ગણવામાં આવે છે, જેમ સમસ્ત તારાઓ,
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy