________________
-
use -
सूचकृताङ्गसूत्रे इत्यर्थः। (अणाऊ) अनायुः न विद्यते चतुर्विधमपि नरामरनारकतिर्यंचायुर्यस्य सोऽनायुः, कर्मबीजानां विनाशेन पुनरुत्पत्तरभावात् । भगवान् महावीरः सकलपदार्थानां ईटा केवली च । खूलोत्तरगुणास्यां विशुद्धचारित्रपालकोऽतिधीर' स्तथा स्थितात्मा । सभ्योऽपि उत्तमो विद्वान् बाह्याभ्यन्तरग्रन्थिरहिलो निर्भया आयुरहित श्वासीदित्यर्थः ॥५॥ मूलम्-'से भूइपण्णे अणिएं अचारी ओहंतरे धीरे अणंतचक्खू ।
अणुत्तरे तप्पा सूरिए व, वेइरोयणिदेव तमं पगासे ॥६॥ छाया-सभूति प्रज्ञोऽनिकेतचारी औषन्तरो धीरोऽनन्तचक्षुः।
____ अनुत्तरं तपति पूर्य इव वैरोचनेन्द्र इब तम प्रकाशयति ॥६॥ रहित होने के कारण समस्त भयों से रहित थे। चारों प्रकार की आयु से मुक्त थे, क्योंकि कर्म बीज का उन्मूलन कर चुके थे, अंतएव उनका पुनः जन्म होना संचित नहीं था।
आशय यह है कि भगवान महावीर सकल पदार्थो के द्रष्टा केवली थे। मूल और उत्तर गुणों से विशुद्ध चारिन के पालक थे, अत्यन्त धीर तथा स्थितात्मा थे । लब ले उत्तम ज्ञानी, बाह्याभ्यन्तर परिग्रह से रहित, निर्भय थे। और आयु से बर्जित थे ॥५॥ _ 'से भूइपण्णे' इत्यादि। . शब्दार्थ-से-ल' वह भगवान् वर्द्धमान महावीर स्वामी 'भूइपण्णेभूतिप्रज्ञः अनन्तज्ञानवाले और 'अणिए अचारी-अनियताचारी' अनियताचारी अर्थात् इच्छानुसार विचरने वाले 'ओतरे-ओघन्तरः संसार ભયથી રહિત હેવાને કારણે તેમને નિર્ભય કહ્યા છે. તેઓ ચારે પ્રકારના આયુથી રહિત હતા, કારણ કે તેમણે કર્મબીજને ઉંચછેદ કરી નાખ્યું હતું, તે કારણે સંસારમાં તેમને ફરી જન્મ લેવાનો ન હતો.
તાત્પર્ય એ છે કે મહાવીર ભગવાન સમસ્ત પદાર્થોના દ્રષ્ટા-કેવળીહતા, તેઓ મૂળ અને ઉત્તરગુણેથી યુક્ત વિશુદ્ધ ચારિત્રનું પાલન કરનારા હતા. અત્યત ધીર તથા સ્થિતામાં હતા. તેઓ સર્વોત્તમ જ્ઞાની, બાહા અને આભ્યન્તર પરિગ્રહથી રહિત, ભયરહિત અને આયુથી રહિત હતા. ૫ __'से भूइपण्णे प्रत्याहि
Awar-से-सः' ते समवान् भान महावीर स्वामी 'भूइपण्णेभूतिप्रज्ञः' अनन्तमान पण अने 'अगिए अचारी-अनियताचारी' भनियतायारी अर्थात छातुसा२ १२३वा 'ओघंतरे-ओचन्तरः संसार सागरने पार