________________
समयार्थवोधिनी टीका प्र. ध्रु. अ. ५ उ. २ नारकीय वेदना निरूपणम्
દર્શ
न म्रियन्ते, अपि तु जीवन्स्थेक पूर्वोपार्जितकर्मफलोपभोगाय । यथा- पारदं पतितमपि विकीर्णित भगदपि पुनरेकत्रीभूय स्थूतां विभर्ति तथा तदीयं शरीरं द्रुतमपि पुनः फलोपभोगाय संघात भावमापद्यते । पूर्ववत् संभात देहः पापफलं भुङ्क्ते इति ॥१२॥
'मूलम् -लया केसिणं पुण घस्सद्वाणं, गाढोवणीयं अई दुक्खधम्मं । हत्थे हि पाएहिं य बंधिऊणं, सतुव्व डंडेहिं" समारभंति॥१-३ ॥ छाया - सदा कृत्स्नं पुनर्धर्मस्थानं गाढोपनीतमतिदुःखधर्मम् ।
इस्तेषु पादेषु च बद्ध्या रात्रुमिव दण्डैः समारभन्ते ॥ १.३ ॥ अन्ययार्थः - (सया) सदा सर्वकालं (कसिणं) कृत्स्नं संपूर्णम् (घम्मर्ण) धर्मस्थानमुष्णस्थान पस्ति तद् (गाढव गीयं) गाढोपनीतं निधत्तनिका चितकर्मभिः
जैसे पारा विखर जाने पर भी फिर मिल जाता हैं और स्थूल रूप बन जाता है, उसी प्रकार नारक का शरीर पिंवल जाने पर भी अपने कर्मों को भोगने के लिये पुनः समुदित हो जाता है । नारक जीव पहले के समान होकर पुनः पाप के फल को भोगता है ॥ १२ ॥
'सा' इत्यादि ।
शब्दार्थ- 'सघा -सदा' सर्वकाल' 'कसिणं कृत्स्नं' सम्पूर्ण 'धम्मद्वाणं घर्मस्थानम्' उष्ण स्थान होता है वह स्थान 'गाढोवणीयं- गांढोपनीतम्' निक्स, निकाचित्र आदि कर्मों से प्राप्त होता है 'अइदुक्खधम्मं-अनिदुःखधर्मम्' अत्यन्त दुःख देगा जिनका स्वभाव है 'तत्थ-तत्र ' उस स्थान में 'हत्थेहिं पाएहिं बंधिकणं-हस्तेषु पादेषु बद्ध्वा' करचरण
ભેાગવવાને માટે તેઓ જીવિત રહે છે જેવી રીતે નીચે વિખરાયેલા પારા ફરી ભેગા થઈને સ્થૂલ અની જાય છે, એજ પ્રમાણે અગ્નિમાં પીગળી ગયેલાં નારકેાનાં શરીર પણુ, તેમના પૂર્વભવેાનાં પાપાનુ વેદન કરવા માટે ફરી સમુદ્રિત થઈ જાય છે, અને નારકે પહેલાંના જેવાં જ શરીરેથી યુક્ત થઈને પૂર્વીકૃત પાપકર્મોનાં ફળ ભેગળ્યા કરે છે. ૫૧૨ા
'खया' इत्याहि
शब्दार्थ –'सया - खा' शर्मा 'फसिणं कृत्स्नं' संपूर्ण 'धम्मद्वाणंघर्मस्थानम्' गरस स्थान होय हे ते स्थान 'गाढोवणीयं- गाढोपनीतम्' निधत्त, निशयित वगेरे उभेथी आप्त थाय छे 'अइदुखधम्मं - अतिदुः खधर्मम्' अत्यत दुःख हेवुन स्वभाव हे 'तत्य - तत्र' ते स्थानमा 'हत्थेहि पाएहिं