SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ફુર . . . .- भूत्रकृतागसूत्रे (आसुपन्ने) आशुपज्ञः-सर्वत्र सदोपयोगवान् (इणमोऽव्यवी) इदं वक्ष्यमाणमब्रवीत् (दुइमदुग्गं) दुःखमर्थदुर्गम्-दुःवस्वरूपं दुःखेन लंघयितुं योग्यम् असर्वज्ञैरज्ञेयं (आदीणियं) आदीनिकम् अत्यन्तदीनजीवनिवासस्थानं (दुकडिय) दुष्कृतिकदुष्कृतं विद्यते येषां तत्सन्धि (पुरत्था) पुरस्तात्-पूर्वजन्मनि नरकगतियोग्यं यत् कृतं कर्म तत् (पवेदइस्सं) मवेदयिष्यामि कथयिष्यामि इति ॥२॥ टीका-'एवं' एवम् अनन्तरोक्तम् , हे जम्बूः! विनयपूर्वकं मया पृष्टः 'महाणुभावे' महानुभावः महान् चतुस्त्रिंशदतिशयरूपः, पञ्चत्रिंशद्वाणीरूपः अनुभावो माहात्म्य यस्य स महानुभावः 'कासवे' काश्यपः-काश्यपगोत्रोत्पन्नो महावीरः + 'आसुपन्ने' आशुपज्ञः-आशु शीघ्रारा सर्वोपयोगात्मज्ञा विद्यते यस्यासौ आशुप्रज्ञः सर्वत्र सदोपयोगशन 'इणमो' इदं वक्ष्यमाणम् 'अव्यवी' अब्रवीत् , किमब्रवीत् तत्राह-'दुहमट्ठदुग्ग' दु खम्-दुःखस्वरूपम् तीवाऽसमाधियुक्त वात् तथा-अर्थदुर्गम्अर्थेन-वर्णनाशक्यरूपेण दुर्गम्-विषमम्-उज्ज्वलाये कादशविधवेदनाकुलत्वात् , तत्र-उज्ज्वला-तीबाजुभावात्मकर्षत्वात् १, बलां-बलवती-अनिवार्यत्वात् २, भगवान् ने इस प्रकार प्रतिपादन किया था-नरक दुःखस्वरूप है और -असर्वज्ञ (छद्मस्थ) जीव उसे पूरी तरह जान नहीं सकते। वह अत्यन्त दीन तथा पापी जीवों का निवासस्थान है। पूर्व में उपार्जित नरकगति के 'योग्य जो कर्म है, यह सब मैं कहूंगा ॥२॥ टीकार्थ-हे जम्बू! विनय पूर्वक मेरे पूछने पर सहानुभाव अर्थात् चौतीन अतिशयों और पैंतीस वाणी के गुणोंवाले भगवान् काश्यप गोत्र में उत्पन्न तथा सदा सर्वत्र उपयोगवाली प्रज्ञा से युक्त भगवान ने यह कहा था-नरक तीव्र असमाधि ले हैं तथा अर्थ दुर्ग हैं। अर्थ दुर्ग का अर्थ यह है कि वे नरक वर्णन नहीं करने योग्य उज्ज्वला आदि ग्यारह प्रकार પ્રકારનું પ્રતિપાદન કર્યું હતું-નરક દુઃખસ્વરૂપ છે. અર્વસ (છદ્મસ્થ) જીવ તેના સ્વરૂપનું પૂરેપૂરું જ્ઞાન ધરાવતું નથી તે અત્યન્ત દીન અને પાપી જીવનું નિવાસસ્થાન છે. તે જીએ નરકગતિને યોગ્ય જે કર્મોનું પૂ ઉપા• २ छ, a वे ४८ ४३ छु' ॥२॥ ટીકાર્થ–હે જ બૂ! વિનયપૂર્વક પૂછવામાં આવેલા તે પ્રશ્નને મહાનુભાવ (એટલે કે ચેત્રીશ અતિશથી અને વાણુંના પાંત્રીશ ગુણેથી યુક્ત,) 1 કાશ્યપ ગોત્રમાં ઉત્પન્ન થયેલા, સમત પદાર્થોમાં સદ ઉપયોગયુક્ત પ્રજ્ઞાથી સંપન્ન મહાવીર પ્રભુએ આ પ્રમાણે ઉત્તર આપે હતો--તે નરકે તીવ્ર અસમાધિવાળા છે, તથા અર્થદુર્ગ છે “અર્થ દુર્ગ' પદને અર્થે આ प्रभारी सभावा-अवार्डनीय Serpeता "माल मण्यार अरनी वहनामा
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy