________________
समयावधिनी टीका प्र. शु. अ. ४ उ. १ स्त्रीपरीषह निरूपणम्
૨૬૨
अन्वयार्थः -- (मणेग) मनसा (अन्नं) अन्य ( चिंते ति) चिन्तयन्ति (वाया ) वसा ( अन्नं) अन्यद् वदन्ति (कम्पुणा अन्नं) कर्मणा अन्यत् कुर्वन्ति (तम्हा) तस्मात् कारणात् (वहुमाया इत्थिओ पच्चा) बहुमायाः स्त्रिय इति ज्ञाता (भिक्खू) भिक्षु: मुनिः (ण सह ) न श्रदधीत स्त्रीषु श्रद्धां नैव कुर्यादिति ||२४||
टीका- 'मणेण अन्नं चितेति' पातालोदरगंभीरेण मनसा अन्यत् चिन्तयन्ति । 'वाया अन्नं' श्रवणमात्रमधुरया विपाकदारुणया वा वाचा ततोऽन्यद् वदन्ति । 'कम्मुणा अन्नं' कर्मणा चाऽन्यमेत्र भजन्ते । अतिगंभीरमनसा किमप्यन्यदेव चिन्तयन्ति, अर्थात् श्रवणमनोज्ञवचनेन किमप्यन्यदेव वदन्ति । कर्मणानुष्ठानेन और ही कहती है 'कम्मुणा अन्नं- कर्मणा अन्यत्' और कर्म से और ही करती है 'तम्हा - तस्मात्' इस कारण से 'बहुमानाओ इस्थिभ णच्चा - पमायाः स्त्रियः ज्ञात्वा बहुत मायावाकी स्त्रियों को जानकर भिक्खू - भिक्षु : ' मुनि 'ण सदह-न श्रद्धधील ' उनमें श्रद्धा न करें ||२४||
अन्यधार्थ -- स्त्री मन से अन्य सोचती है वचन से अन्य बोलती है कर्म (कार्य) से कुछ अन्य ही करती है । अतएव स्त्रियां बहुत मायाचारिणी होती है, ऐसा जानकर मुनि उन पर श्रद्धा न करे ||२४|
टीकार्थ-स्त्री अपने पाताल के लयान गंभीर मन से कुछ और ही सोचती हैं, केवल सुनने में मधुर किन्तु विपाक में भयानक वाणी से कुछ और ही कहती है तथा कर्म (कार्य) से कुछ और ही करती है ।
छे 'कम्मुणा अन्नं कर्मणा अन्यत्' तय थी जी रे छे. 'तम्हातस्मात्' ते ४२] 'बहुमायाओ इत्थिओ नच्चा बहुमाया स्त्रियः ज्ञात्वा' स्त्रियाने भाषिक साय.वी समझने 'भिक्खू भिक्षुः' सुनियो 'ण सदह-न श्रद्दधीत ' तेषां विश्वास न १२. ८.२४.
સૂત્રાસ્ત્રી મનમાં કાઈ એક પ્રકારને વિચાર કરતી હૈ ય છે, વચન દ્વારા જુદું જ ખેલતી હુંય છે અને કયા દ્વારા વળી અન્ય જ ફાઇ કાર્ય કરતી હોય છે! આ પ્રકારે સ્ત્રીએ મયચારિણી હાવાથી મુનિએ તેમના વિશ્વાસ રાખવા જોઇએ નહી. ર૪
०४
ટીકા--સ્ત્રી તેના પાતાલ જેવા ગ'ભીર મનમાં 'ઈ જુદું (વાણીથી વિપરીત) વિચારતી હાય છે, માત્ર સાંભળવામા મધુર લાગે પશુ જેના વિપાક ભય‘કર હાય એવું જુદું જ (વિચારાથી વિપરીત) તે ખેલતી હાય છે, અને વાણી અને વિચારાથી જુદું પડે એવું કંઈક કરતી હાય છે, આ રીતે તેના વિચાર, વાણી અને કાર્યોમાં એકરૂપતા હૈતી નથી. તે