SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ - सूत्रकृताङ्गसूत्र गोशालकान्यतीथिकादयः, (ते) ते अन्यदर्शनिनः (बायं णिराकिच्चा) वादं निरा. कृत्य सम्यग् हेतुदृष्टान्तपूर्वकवाद परित्यज्य (भुजो वि) भूयोपि पुनरपि (पगमिया) प्रालिमता आक्रोशादिना धृतां गता इति ॥१७॥ ___टीका-सव्वाहि अणुजुत्तीहि' सर्वाभिरनुयुक्तिभिः शास्त्रप्रमाणहेतुदृष्टान्तः 'जवित्तए' यापयितुम् अवयंता' अशक्नुवन्तः स्वपक्षं हेतुदृष्टान्तसत्पमाणैः स्था. पयितुम् अशक्नुवन्तः परतीथिकाः, स्वपक्षं हेतुदृष्टान्तः समर्थयितुम् ते गोशालकादि मतानुसारिणः प्रमाणभूतैः सर्वैहेतुयुक्तिदृष्टान्तादिभिरात्मानं स्वपक्षे संस्थापयितु. - मस्समर्थाः, युक्त्यादिभिरपि स्वपक्षस्य साधने सामर्थ्याऽभावात् । ते अन्यमतानु. - यायिनः, "वायं णिराकिच्चा' वादं निराकृत्य समीचीनयुक्तिवादिद्वारा, प्रवर्तः - मानवाद परित्यज्य, 'भुज्जो वि पग्गभिया' भूयोपि पगल्भिताः पुनरपि अशुभ- वचनोच्चारणयष्टिमुष्टयादिभिः प्रहरन्तो धाष्टयमासादिताः सन्तः एवं कथयन्ति । तथाहि-'अष्टांगनिमित्तं ज्ञेयं सर्वलोकोपकारकम् ।। - ... स एव धर्मो मन्तव्यो लोककल्याणकारकः ॥१॥' मर्थ होकर वे अन्य दर्शनी वाद का परित्याग करके पुनः आक्रोश करने लगते हैं ॥१७॥ . . टीकार्थ- जब पूर्वोक्त अन्यसतानुयायी शास्त्रप्रमाण, हेतु और - दृष्टान्त के द्वारा अपने पक्ष की पुष्टि करने में असमर्थ हो जाते हैं, उस समय वे वाद का त्याग कर देते हैं अर्थात् समीचीन युक्तियों एवं तर्को के अभाव में चालूवाद से किनारा काट लेते हैं और धृष्टता का आश्रय लेते हैं । वे अप्रशस्त वचनों का प्रयोग करते हैं, यष्टि (लकड़ी) या मुष्टि से प्रहार करते हैं और इस प्रकार कहने लगते हैं सम्पूर्ण लोक का उपकार करने वाला अष्टांग निमित्त ही जानने योग्य है । उसी को धर्म मानना चाहिये। वे यह भी कहते हैं-"अष्टांगनिमित्तं जेयं" इत्यादि। મતવાદીએ પિતાના પક્ષનું સમર્થન કરી શકવાને અસમર્થ બને છે, ત્યારે તેઓ વાદવિવાદને પરિત્યાગ કરીને આક્રોશ (ક્રોધ) કરવાને લાગી જાય છે. ૧૭ ટીકાર્થ-જ્યારે પૂર્વોક્ત અન્ય મતવાદી શાસ્ત્ર પ્રમાણ, હેતુ અને દૃષ્ટાન્ત દ્વારા પિતાના પક્ષનું (મતનું) સમર્થન કરવાને અસમર્થ થઈ જાય છે, છે ત્યારે તેઓ વાદને ત્યાગ કરીને ધૃષ્ટતાનો આશ્રય લે છે. એટલે કે તેમના મતનું પ્રતિપાદન કરવા માટે યોગ્ય દુષ્ટો અને દલીલેને આશ્રય લેવાને બદલે અપ્રશસ્ત વચનને આશ્રય લે છે અને કઈ કઈ વાર ક્રોધાવેશમાં આવીને લાકડી અથવા મુષ્ટિ પ્રહરનો આશ્રય લે છે અને આ પ્રમાણે કહે છે. 'अम्टांग निमित्तं ज्ञेयं त्या--
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy