SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे इतः परमज्ञानवादिनां मतं निरसितुं तेषां मतानि दर्शयति- ' माहणा 6 इत्यादि २९६ मूलम् ४ - २ ३ माहणा समणी एगे, सव्वे नाणं सयं वए । १०. १. .,११ १२ सव्वलोगे वि जे पाणां न ते जाणंति किंचण ॥१४॥ ८ १२ " -छाया ब्राह्मणाः श्रमणा एके सर्वे ज्ञानं स्वकं वदन्ति । 1 सर्वलोकेऽपि ये प्राणा, न ते जानन्ति किञ्चन ॥१४॥ T " の - अन्वयार्थ - # " (एगे) एके 'माहणा ' ब्राह्मणाः ( समणी) श्रमणाः - शाक्यादयः (सव्वें) सर्वेऽपि 'सयं स्वकीयम् (नाणं) ज्ञानम् (वयंति) वदन्ति = ज्ञानप्रतिपादनं किये हुए कर्मों का आचरण करके नरकनिगोद आदि दुर्गतियों मे ही प्रवेश करते हैं उनका उन दुर्गतियों से त्राण ( रक्षण) नहीं हो सकता । यह अज्ञानियों का दोष है || १३ || इसके पश्चात् अज्ञानवादियों के मतका निराकरण करने के लिए उनका मत प्रदर्शित करते हैं " महणा" "इत्यादि । शब्दार्थ-‘एगे–एके’ कोई ‘माहणी - ब्राह्मणाः' - ब्राह्मण 'समणा - श्रमणाः' श्रमण ' सव्वे सर्वे' सव 'सयं स्वयं' अपना 'नाणे- ज्ञानम्' ज्ञान 'वयंति वदन्ति' बताते हैं 'तु तु' परंतु 'सब्बलोग वि- सर्वस्मिन्नपि लोके, सब लोक मे 'जे पाणाये प्राणिनः' जो प्राणी ‘ते-ते' वे 'किंचण किञ्चन' कुछभी 'न जाणंति न जानन्ति ' नहीं जानते हैं ||१४ ॥ કર્યાંનુ આચરણ કરીને નરક નિગેાદ આદિ દુતિઓમા જ પ્રવેશ કરે છે તે દુર્ગતિએમાથી તેમનુ ત્રાણુ (રક્ષણ) થઇ શકતુ નથી અજ્ઞાનીઓને પેાતાના દોષને કારણે જ નરક નિગા हना हुन्णो वार वार भोगववा, पडे छे ॥ १३ ॥• TH }' હવે અજ્ઞાનવાદીઓના મતનુ ખડન કરવા માટે તેમના મતને પ્રકટ કરવામા અવે माहणा " त्यादि छे" 7- 1 शब्दार्थ –'पगे-पके' अर्थ 'माहणा- ब्राह्मणी' श्राह्मएँ 'समणा श्रमणाः श्रमभु 'सव्वे-स' गधा 'सब-स्वय' पोतानु' 'नाण-ज्ञानम्' ज्ञान 'वयति वदन्ति तावे छे 'तू-तु' ५२तु 'सव्वलोगे वि--सर्वस्मिन्नपि लोके' मधासोउभा 'जे पाणा-ये प्राणिन '२ प्राणियो छे 'ते--ते' तेो। 'कि चण-किञ्चन ४४ पशु'न जाग तिन्न जानन्ति'नागुता नथी ॥१४॥ ,
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy