________________
प्र . अ १ उ अज्ञानिनां दोषनिरूपणम्
अन्वयार्थः
(जे मिच्छदिट्ठी) ये मिध्यादृष्टयः, मिथ्या - विपरीता दृष्टि:--दर्शनं येषां ते मिथ्यादृष्टयः (अणारिया ) अनार्या:-- शास्त्रविहितकर्मणः सकाशात् अतिदूरतांगताः प्रवचनवाह्या इत्यर्थः (एयं ) एतम् अर्थ ( नाभिजानंति) नैव जानन्ति । ( ते ते मिथ्यादृष्ट्यादयः ( पासवद्धा) पाशपाशिताः (मिगा वा ) मृगाइव, (णंतसो) अनन्तशः,, अनन्तवारम् (घार्य) घातं विनाशम् (एसंति) एष्यन्ति -- प्राप्नुवन्ति विनष्टा भवन्तीत्यर्थः ॥ १३ ॥
समयार्थबोधनो टोका
-
- टीका
,
टीका भावगम्या, भावश्चायम् - यथा पाशबद्धा मृगा अनेकशः ताडनमारणादिकमनिष्टमनुभवन्ति, तथाऽज्ञानपाशपरिवृतास्तादृशा जीवा अपि मुहुर्मुदुः संसारे जन्ममरणादिकमेव प्राप्तवन्ति । मिध्यात्वग्रहग्रस्ताः कुशास्त्रविहितकर्मणामाचरणेन नरकनिगोदादिप्रधानकं संसारमेवाऽऽविशन्ति न ततः कदाचिदपि तेषां त्राणं भवतीत्यज्ञांनिनामयं दोषः ||१३||
1
-
1
२९५
अन्वयार्थ
जो मिथ्याद्दष्टि और शास्त्रविहित अनुष्ठान से अत्यन्त दूर रहने वाले अर्थात् आहत प्रवचन से वाद्य पुरुष इस वात को न जानते वे जाल में फसे मृगों के जैसे अनन्तवार बात को प्राप्त होते हैं ||१३||
- टीका
अभिप्राय यह है कि जीसे वन्धन में पढे हुए मृग अनेक प्रकार के aisa मारण आदि अनिष्टों को प्राप्त होते हैं उसी प्रकार अज्ञान के वन्धन मैं पडे हुए अज्ञानी जीव भी वार वार जन्ममरण को प्राप्त होते हैं । जिनकी मिथ्यात्व रूपी ग्रह ने ग्रस्त कर रक्खा है वे मिथ्याशास्त्रों में विधान - अन्वयार्थ
""
જે મિથ્યાદૃષ્ટિ અને શાસ્ત્રોકત અનુષ્ઠાનોથી અત્યન્ત દૂર રહેનારા ' એટલે કે આ પ્રવચ નથી દૂર રહેનારા (જિન પ્રરૂપિત ધર્મનું 'શરણુ નહી લેનારા') પુરુષો આ વાત સમજતા નથી તેએ જાળમા સાયેલા મૃગની જેમ વાર વાર અનિષ્ટની પ્રાપ્તિ કર્યાં કરે છે ॥૧૩॥
3 74
11 1
4
· टरीअ -
જેવી રીતે જાળમા પેડેલ હરણુ અનેક પ્રકારના તાડન, મારણ આદિ રૂપ અપત્તિએ સંતુન' કરે છે, એજ પ્રમાણે અજ્ઞાનના અન્ધનમા પડેલા અજ્ઞાની જીવે. પણ વાર વાર જન્મ, જરા,'મરણુ અહિં આપત્તિએનો અનુભવ કરતા રહે છે . જેમને મિથ્યાત્વ રૂપી ગ્રહે ગ્રસ્ત કરી લીધા છે, એવા તે જીવા મિથ્યા શાસ્ત્રો દ્વારા જેમનુ પ્રતિપાદન કરાયુ છે એવાં