SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे इदमत्र हृदयम् - यः स्वोत्कर्ष समासाद्य जात्यादिमदसम्पन्नोऽन्यं प्रति 'अन्धस्त्व' - मित्यादिकं परुषं ब्रवीति, मनसा तस्याप्रियमाचरति च, स जन्मान्तरे स्वयमैव नीचगोत्वादिकमन्धत्वादिकं फलं लभत इति भयान्मनोवाक्काययोगैः कस्याtयप्रियमात्महितार्थी नाचरेदिति बोध्यम् । म० २ ॥ १८६ उत्कृष्टकुलोत्पत्तिगर्वोन्मत्तचित्तोऽधमकुलतया दीनोऽन्धत्वादिकमुपलभमानो वा कर्तव्याकर्तव्यानभिज्ञः कर्मविपाकमविज्ञाय तत्रैवोच्चकुलादिके विपर्यासं गच्छतीति दर्शयति- ' से अबुज्झमाणे ' इत्यादि । मूलम् - से अबुज्झमाणे हओवहए जाइमरणं अणुपरियहमाणे, जीवियं पुढो पयं इहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरतं विरतं मणि कुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झ तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले जीविकामे लालप्पमाणे मूढे विपरिआस मुवेइ ॥ सू० ३ ॥ छाया - सः, अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्तमानः, जीवितं पृथक् प्रियम् इहैकेषां मानवानां क्षेत्रवास्तुममायमानानाम्, आरक्तं विरक्तं मर्णि कुण्डलं सह हिरण्येन स्त्रीः परिगृह्य तत्रैव रक्ताः, नात्र तपो वा दमो वा नियमो वा दृश्यते, सम्पूर्ण वालो जीवितुकामो लालप्यमानो मूढो विपर्यासमुपैति ॥ सू० ३ ॥ इस सूत्र का सारांश यही है कि "जो मनुष्य अपने उत्कर्ष को प्राप्त कर जात्यादिमदावेश में आकर दूसरों के प्रति " तूं अन्धा है" इत्यादि कठोर भाषा का प्रयोग करता है, मनसे भी उसका अप्रिय करने का विचार करता है वह दूसरे जन्म में स्वयं ही नीच गोत्रादिक अथवा अन्धत्वादिक फल का भोक्ता बनता है, अतः ऐसा विचार कर आत्मार्थी जन कभी भी मन वचन और कायरूप योगों से किसी का भी अप्रिय-अनिष्ट न करे ॥ सू० २ ॥ આ સૂત્રના સારાંશ એ છે કે · જે મનુષ્ય પેાતાના ઉત્ખને પ્રાપ્ત કરી જાત્યાદિમદાવેશમાં આવીને બીજા પ્રતિ “ તું આંધળા છે” ઇત્યાદિ કઠોર ભાષાના પ્રયાગ કરે છે, મનથી પણ તેનુ અપ્રિય કરવાના વિચાર કરે છે તે બીજા જન્મમાં સ્વયં જ નીચ ગાત્રાદિક અથવા અન્યત્યાદિક ફળને લેાક્તા અને છે, માટે એવો વિચાર કરી આત્મા જન કોઈ વખત પણ મન વચન અને કાયાથી કોઇનુ • अप्रिय-अनिष्ट नहि उरे. ॥ सू० २ ॥
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy