SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य० १ उ. ६ रु. ३ असजीवसंचरणम् ६५७ अस्यन्ति माणाः प्रदिशः दिशासु च । तत्र तत्र पृथक् पश्य, आतुराः परितापयन्ति, सन्ति माणाः पृथक् श्रिताः ॥ सू० ३॥ टीकाप्राणाप्राणिनः प्रकरणसम्बन्धात् त्रसजीवाः प्रदिशगता दिक् मदिक विदिगित्यर्थः, ततः प्रदिशा, तथा-दिशासु प्राच्यादिदिक्षु च समागन्तुकेभ्यो दुखेभ्य, त्रस्यन्ति-विश्यति । सर्वदिग्विदिक्षु प्रसाः सन्ति, ते च सर्वदिग्विदिग्भ्यः समागन्तुकेन्यो दुःखेभ्यखस्यन्तीत्यर्थः। कुतस्तेषां दुःखसंभवः ? इति जिज्ञासायामाह-तत्र-तत्रे' त्यादि । तत्रतत्र तेषु-तेषु, पृथक्नविभिन्ने प्रयोजनेषु, आतुरा-अर्याचममांसादिगृघ्नवः प्रसान् परितायन्ति परिपीडयन्ति । विविधवेदनोत्पादनेन माणव्यपरोपणेन च सर्वथा दुःखं जनयन्तीत्यर्थः । कीदृशास्ते असाः, यानातुराः परितापयन्ति ? इति जिज्ञासाया टीकार्थ-वस का प्रकरण होने से 'प्राण' शब्द का अर्थ यहाँ त्रसजीव समझना चाहिए । यस प्राणी विदिशाओं में भागन्तुक दुःखों से त्रस्त हैं । तात्पर्य यह है कि-समी विदिशाओं में और समी दिशाओं में सजीव विद्यमान हैं और सभी विदिशाओं और दिशाओं से आने वाले दुःखों से वे पीडित होते हैं । ___ उन्हें दुःख क्यों होता हैं ? इसका उत्तर यह है-विभिन्न प्रयोजनों से आतुर लोग अर्थात् अर्चा (शरीर), चर्म, मांस, आदि के लोलप पुरुष उस जीवों को पीडा पहँचाते हैं। उन्हें भांति-भांति की वेदना उत्पन्न करके उनके प्राणों का व्यपरोपण करते हैं और सब प्रकार से दुःख उत्पन्न करते हैं। वे सजीव पृथिवी आदि के ટીકાથત્રસનું પ્રકરણ હેવાથી “પ્રાણ” શબ્દને અર્થ ત્રસજીવ સમજ જોઈએ ત્રસ પ્રાણી વિદિશાઓમાં તથા દિશાઓમાં આગતુક દુઃખોથી ત્રાસ પામે છે. તાત્પર્ય એ છે કે સર્વ વિદિશાઓમાં અને સર્વ દિશાઓમાં ત્રસ જીવ વિદ્યમાન છે, અને સર્વ વિદિશાઓ તથા દિશાઓથી આવવાવાળા દુખેથી તે પીડા પામે છે. તેને દુઃખ શા માટે થાય છે તેને ઉત્તર એ છે કે-જૂદા-જૂદા પ્રયોજનાથી આતુર લોક અથૉત્ અ (શરીર), ચર્મ, માંસ વગેરેના લાલચું પુરુષ ત્રસ જીવેને પીડા પહોંચાડે છે, તેને જુદી-જુદી જાતની વેદના ઉત્પન્ન કરે છે. તે ત્રસ જીવ પૃથ્વી આદિના આશ્રયે જ म. आ.-८३
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy