SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य. १ उ. ५ सु. ९ उपसंहार ६४३ , ' तत् परिज्ञाये ' त्यादि । तद्वनस्पतिकायारम्भणं, परिज्ञाय = कर्मबन्धनस्य कारणं भवतीत्यवगत्य, मेधावी = हेयोपादेयविवेकनिपुणः नैव स्वयं वनस्पतिशस्त्रं समारभेत= व्यापारयेत्, अन्यैर्वा नैव वनस्पतिशास्त्रं समारम्भयेत्, वनस्पतिशास्त्रं समारभमाणान् न समनुजानीयात्-नानुमोदयेत् । शेनं सुगमम् । 3 यस्यैते वनस्पतिकर्मसमारम्भा:वनस्पति निमित्तीकृत्य कर्मकारणीभूताः सावयव्यापाराः परिज्ञाताः परिज्ञया बन्धकारणत्वेन विदिताः प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, स एव परिज्ञातकर्मा = त्रिकरण त्रियोगैः परिवर्जितसकलसावद्यव्यापारः, सुनिर्भवति । ' इति प्रत्रीमि इति = एतत्सर्वम्, ब्रवीमि भगवतः समीपे यथा श्रुतं तथा कथयामीत्यर्थः ॥ सू० ९ ॥ । इत्याचाराङ्गमुत्रस्याचार चिन्तामणिटीकायां प्रथमाध्ययने पञ्चमोदेशकः संपूर्णः ॥ वनस्पतिका के आरंभ को कर्मबंध का कारण जानकर हेय-उपादेय का विवेक रखनेवाला बुद्धिमान पुरुष स्वयं वनस्पतिकाय का आरंभ न करें, दूसरों से आरंभ न करावे और आरंभ करने वालों का अनुमोदन न करे । शेष सब सुगम है। वनस्पतिकाय के आरंभ के निमित्त से होने वाले सावध व्यापारों को जिसने ज्ञपरिज्ञा से कर्मबंध का कारण जान लिया है और प्रत्याख्यानपरिज्ञा से त्याग दिया है, वह तीन करण तीन योग से समस्त साचयों का त्यागी हो मुनि होता है । सुधर्मा स्वामी जम्बू स्वामी से कहते हैं- हे जम्बू ! जैसा भगवान् के समीप मैंने सुना है, वैसा ही यह सब में कहता हूँ | सू० ९ ॥ ॥ श्री आचाराङ्गमुत्रकी 'आचारचिन्तामणि ' टोकाके हिन्दी अनुवाद में प्रथम अध्ययनका पाँचवाँ उद्देश समाप्त ॥ १-५ ॥ વનસ્પતિકાયના આર્ભને કમ બધનું કારણ જાણીને હૈય-ઉપાદેયના વિવેક રાખવાવાળા બુદ્ધિમાન્ પુરૂષ પોતે વનસ્પતિકાયને આરંભ કરતા નથી, બીજા પાસે આરંભ કરાવતા નથી, અને આરભ કરવાવાળાને અનુમોદન આપતા નથી. શેષ-માકી સર્વ સુગમ છે. વનસ્પતિકાયના આરંભના નિમિત્તથી થવાવાળા સાવદ્ય વ્યાપારેશને જેણે સરિજ્ઞાથી કમબંધનું કારણ જાણી લીધું છે અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યજી આપ્યા છે તે ત્રણ કરણ ત્રણ ચોગથી સમસ્ત સાવઘાના ત્યાગીજ મુનિ હોય છે. સુધર્માસ્યામી જમ્મુસ્વામીને કહે છેહે જમ્મૂ ! જેવુ ભગવાનની સમીપ મેં સાંભળ્યું છે, તેવુંજ આ સવ હું કહું છું. સૂ॰ ૯ श्री आयारांगसूत्रनी 'आचारचिन्तामणि' टीअना गुक्राती અનુવાદમાં પ્રથમ અધ્યયનના પાંચમા ઉદ્દેશક સમાપ્ત, {{o-પ
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy