SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ ६४२ आचाराङ्गसत्रे चणस्सइसत्थं समारंभंते समणुजाणेज्जा । जस्सेते वणस्स सत्यसमारंमा परिष्णाया भवंति से हु मुणी परिष्णायकम्मे ति बेमि ॥ ० ९ ॥ छाया - अत्र शस्त्रं समारममाणस्य इत्येते आरम्भाः अपरिज्ञाता भवन्ति । अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्तिः तत् परिज्ञाय मेघावी नैव स्वयं वनस्पतिशस्त्रं समारभेत, नैवान्यैर्वनस्पतिशास्त्रं समारम्भयेत्, वनस्पतिशस्त्रं समारभमाणान् अन्यान् न समनुजानीयात् । यस्यैते वनस्पतिशस्त्रसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मा, इति त्रवीमि ॥ मु० ९ ॥ टीका - अत्र = अस्मिन् वनस्पतिकाये, शङ्ख पूर्वोक्तप्रकारं समारममाणस्य = व्यापारयतः, इत्येते=पूर्वोक्ताः त्रिकरण - त्रियोगः आरम्भाः वनस्पतिकायोपमर्दनरूपाः सावद्यव्यापाराः अपरिज्ञाताः कर्मवन्धकारणत्वेनानवगता भवन्ति । अत्र =अस्मिन्नेव वनस्पतिकाये शखं प्रागुक्तमकारम् असमारभमाणस्य = अपयुब्जानस्य इत्येते= पूर्वोक्ता आरम्भाः=सावद्यव्यापाराः परिज्ञाता भवन्ति = ज्ञपरिज्ञया परिज्ञाता भवन्ति, प्रत्याख्यानपरिज्ञया परिवर्जिता भवन्तीत्यर्थः । ज्ञपरिज्ञापूर्विका प्रत्याख्यानपरिज्ञा यथा भवति तं प्रकारं दर्शयतिकरे । जो वनस्पतिशास्त्र के समारंभ का ज्ञाता है वही मुनि है, वही परिज्ञातकर्मा है । ऐसा मैं कहता हूँ ॥ सू० ९ ॥ 7 टीकार्थ -- वनस्पतिकाय के विषय में पूर्वोक्त प्रकार से शस्त्र का उपयोग करने वाले को पूर्वोक्त-तीन करण तीन योग से होने वाले वनस्पति की हिंसारूप सावध व्यापार - अज्ञात होते हैं, अर्थात् वह नहीं जानता कि इन व्यापारों से कर्म का बंध होता है । जो वनस्पतिकाय के विषय में पूर्वोक्त शस्त्रों का प्रयोग नहीं करता वह पूर्वोक्त सावध व्यापारों का ज्ञाता होता है । वह ज्ञपरिज्ञा से इन्हें जानता है और प्रत्याख्यानपरिज्ञा से त्याग देता है । ज्ञपरिज्ञा के पश्चात् ही प्रत्याख्यानपरिज्ञा किस प्रकार होती है सो दिखलाते हैं- छे, ते भुनि छे, तेन परिज्ञातम् छे से प्रभाषे हुं हुं छु ॥ सू० ८ ॥ ટીકા-વનસ્પતિકાયના વિષયમાં પૂર્વોક્ત પ્રકારથી શસ્ત્રને ઉપયાગ કરવાવાળાને પૂકિત (આગળ કહેલા) ત્રણ કરણ-ત્રણ ચૈાગથી થવાવાળી વનસ્પતિની હિંસારુપ સાવદ્ય વ્યાપાર અજ્ઞાત હેાય છે, અર્થાત્ તેને જાણવામાં નથી કે આ વ્યાપારાથી કર્મ ના બધ થાય છે. જે વનસ્પતિકાયના વિષયણાં પૂર્વાંકત સાવદ્ય વ્યાપારાના જ્ઞાતા હાય છે. તે જ્ઞપરિજ્ઞાથી તેને જાણે છે. અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યાગ કરી દે છે. જ્ઞરિજ્ઞાની પછીજ પ્રત્યાખ્યાનપરિજ્ઞા ફેવા પ્રકારે હોય છે. તે તાવે છે ★
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy