SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ भाचारचिन्तामणि-टीका अध्य.१३.५.५वनस्पतिसमारम्भेण विविधमाणिघातः ६२३ विख्वस्वेहिं सत्धेहि वणस्सइकम्मसमारंभेणं वणस्सइसत्य समारंभमाणा अण्णे अणेगरूवे पाणे विहिंसति ॥ सू० ५ ॥ छायालज्जमानाः पृथक् पश्य, अनगाराः स्म इति एके प्रबदमानाः, यदिम विरूप. रूपैः शस्त्रैः वनस्पतिकर्मसमारम्भेण वनस्पतिशस्त्रं समारममाणा अन्यान् अनेकरूपान् माणान विहिंसन्ति । सू० ५॥ टीकालज्जमाना: परमकरुणयाद्रहृदयतया वनस्पतिकायसमारम्भे पराङ्मुखाः, वनस्पतिशस्त्रसमारम्भपरित्यागिनोऽनगारा इत्यर्थः। पृथक् विभिन्नाः केचित् प्रत्यक्षशानिनोऽवधिमनापर्ययकेवलिनः, केचित् परोक्षज्ञानिनो भावितात्मानः सन्तीति पश्य। ___ यद्वा-पृथक्-द्रव्यलिङ्गिभ्यः पृथग्भावेन सन्तीति पश्य ! इमे-सूक्ष्मवादरवनस्पतिकायसमारम्भकरणे भीताखस्ता उद्विग्नास्त्रिकरणत्रियोगैर्वनस्पतिकायसमारम्भपरित्यागिनो विद्यन्ते इति विलोकयेत्यर्थः । बनस्पतिकाय का आरंभ करने वाले, वनस्पतिशस्त्र का आरंभ करते हुए अन्य अनेक प्रकार के प्राणियों की हिंसा करते हैं ।। सू० ५ ॥ टीकार्य-अत्यन्त करुणा से आई हृदयवाले मुनि वनस्पतिकाय के आरंभ से विमुख रहते हैं। ऐसे मुनि कोई भवधिज्ञानी, मनःपर्यायज्ञानी, और केवलज्ञानी होते हैं, और कोईकोई परोक्षज्ञानी (मति-श्रुत ज्ञान के धारक) भावितात्मा होते हैं उन्हें देखो। अथवा इन्हें द्रव्यलिगियों से अलग ही समझना चाहिए। यह अनगार सूक्ष्म और बादर वनस्पति का आरंभ करने में भौत, त्रस्त, उद्विग्न हैं । तीन करण, तीन योग से वनस्पतिकाय के आरंभ के त्यागी हैं। કાયને આરંભ કરવાવાળા, વનસ્પતિ શાસ્ત્રને આરંભ કરતા થકા અન્ય અનેક પ્રકારના પ્રાણુઓની હિંસા કરે છે. || ૫ | ટીકાથ—–અત્યન્ત કરુણાથી આર્દ્ર હૃદયવાળા મુનિ વનસ્પતિકાયના આરંભથી વિરુદ્ધ રહે છે. એવા મુનિ કઈ-કઈ અવધિજ્ઞાની, મન ૫ર્યજ્ઞાની અને કેવળજ્ઞાની, હોય છે. અને કઈ-કઈ પક્ષજ્ઞાની (મતિ–શુતજ્ઞાનના ધારક) ભાવિતાત્મા હોય છે. તેને જુએ. અથવા તેને વ્યલિગિઓથી જૂદાજ સમજવા જોઈએ. તે અણગાર સૂક્ષમ અને બાદર વનસ્પતિકાયને આરંભ કરવામાં બીએલા-ભથવાળા, ત્રસ્ત, ઉદ્વિગ્ન છે. ત્રણ કરણ ત્રણ વેગથી વનસ્પતિકાયના આરંભના ત્યાગી છે.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy