SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ५१४ आधारास्त्रे - छाया स तत् संयुध्यमान आदानीयं समुत्याय श्रुत्वा खलु भगवतः अनगाराणा वाऽन्तिके, इहकेपा, ज्ञातं भवति-एप खलु ग्रन्थः, एप खल मोहः एप खलु मार, एप खलु नरका, इत्यर्थं गृद्धो लोकः यदिमं विस्परुपैः शस्त्रैरुदककर्मसमारम्भेण, उदफशस्त्रं समारममाणः अन्यान् अनेकरूपान् माणान् विहिनस्ति । सू०८॥ टीकायः खलु भगवतातीर्थङ्करस्य, अनगाराणाम् तदीयश्रमणनिर्ग्रन्थानाम्, अन्तिके समीपे, श्रुत्वा उपदेशं निशम्य, आदानीयम्-उपादेयं, सर्वसावद्ययोगपरित्यागरूपं चारित्रं, समुत्थाय अङ्गीकृत्य विहरति, स तव अफायसमारम्भणं, संध्यमानः अहिताबोधिजनकत्वेन विज्ञाता भवति ।। स हि-एवं विचारयति इह-मनुष्यलोके, एकपाश्रमणनिर्ग्रन्थोपदेशसंजातसम्यगववोधवैराग्याणामात्मार्थिनामेव, ज्ञात-विदितं भवति । किं ज्ञातं भवतीत्याकाहक्षायामाह-एप खलु ग्रन्थः' इत्यादि। टीकार्थ-जा पुरुष तीर्थकर भगवान् या उनके अनुयायी श्रमण निर्मन्थों के समीप उपदेश सुनकर सर्वसावध व्यापार का त्यागरूप चारित्र अंगीकार करके विचरता है, वह अप्काय के आरंभ को समझता है-उसे अहितकर और अबोधिजनक जानता है । वह इस प्रकार विचार करता है-इस मनुष्य लोक में श्रमण निर्ग्रन्थों के उपदेश सम्याज्ञान और वैराग्य प्राप्त करनेवाले किन्हीं२ आत्मार्थियों को ही विदित होता है कि-'यह ग्रंथ है ' इत्यादि। ટીકાર્ય–જે પુરુષ તથકર ભગવાન તથા તેના અનુયાયી મણનિર્ચ ના સમય ઉપદેશ સાંભળીને સર્વ સાવધવ્યાપારના ત્યાગરૂપ ચારિત્ર અંગીકાર કરીને વિચરે છે, તે અષ્કાયના આરંભને સમજે છે તેને અહિતકર અને અબાધિજનક જાણે છે, તે આ પ્રમાણે વિચાર કરે છે કે -આમનુષ્ય લાકમાં શ્રમણ-નિર્ગોના ઉપદેશથી સમ્યજ્ઞાન અને વૈરાગ્ય પ્રાપ્ત કરવાવાળા કેઈ પણ આત્માર્થિઓના જાણવામાં હેય છે કે-આ ગ્રંથ છે ઈત્યાદિ.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy