SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ५०५ आचारचिन्तामणि- टोका अभ्य० १ उ. ३ . ६ अष्कायशखम् farade सत्धेहि उदयकम्मसमारंमेणं उदयसत्यं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसंति | सू० ६ ॥ छाया Metafores लज्जमानाः पृथक् पश्य, अनगाराः स्म इति एके मवदमानाः यदिमं विरूपरूपैः शस्त्रैः उदककर्म समारम्भेण, उदकशखं समारभमाणा अन्यान् अनेकरूपाम् प्राणान् विहिंसन्ति ॥ ०६ ॥ टीका , एके= अन्ये लज्जमाना:- अप्कायस्यारम्भे परमकरुणया द्रवितहृदयतया संकोचमापद्यमानाः पृथक् = विभिन्नाः केचित्तु प्रत्यक्षज्ञानिनोऽवधिमनः पर्ययकेवलिनः केचित् परोक्षज्ञानिनो भावितात्मानोऽनगाराः सन्ति इति पश्य । इमे सूक्ष्मवादराकायारम्भकरणे मीतास्त्रस्ता उद्विग्नास्त्रिकरणत्रियोगैरकायारम्भपरिस्यागिनो विद्यन्ते तानवलोकयेत्यर्थः । अकाय का आरम्भ करते हैं वे अकाय के शस्त्रों का भारंभ करने वाले अनेक प्राणियों के प्राणों का हनन करते हैं | सू. ६ ॥ टीकार्थ-तीकरुणा से द्रवित हृदयवाले कोई-कोई ( अनगार ) अपकाय के आरंभ में संकोच करते हैं- अप्काय का आरंभ नहीं करते वे विभिन्न हैं- कोई अवधिज्ञानी कोई मन:पर्ययज्ञानी और कोई परोक्षज्ञानी भावितात्मा अनगार हैं, उन्हें देखो । ये सूक्ष्म बादर अकाय का आरंभ करने में भोत हैं, त्रस्त हैं, उद्विग्न हैं, और तीन कारण तीन योग से 'अपूकाय के आरंभ के त्यागी हैं, उन्हें देखो । અપ્લાયના આરંભ કરે છે; તે અખાયના શલેાના આરંભ કરવાવાળા અનેક પ્રાણીઆના પ્રાણાના નાશ કરે છે. (સૂ. ૫) ટીકા તીવ્ર કરૂણાથી દ્રવિત હૃદયવાળા કઈ-કઈ અણુગાર આર’ભમાં સકાચ કરે છે—અપ્કાયના આરભ કરતા નથી તે જૂદા છે. કેઈ અવધિજ્ઞાની, કાઈ મનઃપયજ્ઞાની અને કાઈ પરાક્ષજ્ઞાની ભાવિતાત્મા અણુગાર છે, તેને જુએ તે સૂક્ષ્મ અને માદર અપ્કાયને! આરંભ કરવામાં ભય પામેલા છે, ત્રસિત છે, ઉદ્વિગ્ન छे, भने ४२त्रशु· योगथी अच्छायना आरंभंना त्यागी छे. तेने.. प्र. आ.-६४
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy