SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य. १ उ. २ सू. ४ पृथिवीसमारम्भफलम् ॥ टीका ॥ 1 यः खलु भगवतः तीर्थंकरस्य अनगाराणाम् = वदीयश्रमण निर्ग्रन्थानाम्, अन्तिके = समीपे श्रुत्वा = उपदेशं निशम्य आदानीयम्, उपादेयं सर्वसाद्ययोगपरित्यागरूपं चारित्रं समुत्थाय = अङ्गीकृत्य विहरति स तत् पृथिवीकायसमारम्भणम् संयुध्यमान: =अहिताबोधिजनकत्वेन विज्ञाता भवतीति । स हि एवं विचारयति-इह मनुष्यलोके एकेषां श्रमण निर्ग्रन्थोपदेश संजातसम्यगोधवैराग्याणामात्मार्थिनामेव ज्ञातं विदितं भवति । किं ज्ञातं भवती ? - त्याकाङ्क्षायामाह - ' एस खलु गंधे' इत्यादि । एपः पृथिवीशसमारम्भः खलु निश्वयेन मन्यः =प्रध्यते = वध्यतेऽनेनेति ग्रन्थः अष्टविधकर्मवन्धः । कारणे कार्योपचारात् पृथिवीशस्त्रसमारम्भस्य टीकार्थ- जो भगवान् तीर्थकर के या उनके निर्गन्ध श्रमणों के समीप उपदेश सुनकर उपादेय को अर्थात् सर्वसावयोग के त्यागरूप चारित्र को अङ्गीकार करके विचरता है वह पृथ्वीका समारंभ को अहितकर और अयोधिजनक समझता है । वह इस प्रकार विचार करता है इस मनुष्य लोक में श्रमण निर्मन्थों के उपदेश से जिन्हें सम्यग्ज्ञान और वैराग्य हो गया है उन आत्मार्थी पुरुषों को ही ज्ञात होता है । उन्हें क्या ज्ञात होता है ? ऐसी आकांक्षा होने पर कहते हैं-' एस खलु गंथे. ' इत्यादि । यह पृथ्वीका का समारम्भ निश्वय हो ग्रंथ है है । कारण में कार्यका उपचार करके पृथिवीकाय के अर्थात् आठ प्रकार के कर्मोंका बंध समारम्भ को यहाँ ग्रन्थ कहा है। ટીકા જે ભગવાન તૌધ કરની અથવા તેના નિગ્રન્થ શ્રમણેાની સમીપ ઉપદેશ સાંભળી ઉપાદેયને અર્થાત્ સર્વ સાવધયેાગના ત્યાગરૂપ ચારિત્રને અંગીકાર કરીને વિચરે છે, તે પૃથ્વીકાયના સમારંભને અહિતકર અને એષિજનક સમજે છે. તે આ પ્રમાણે વિચાર કરે છે કેઃ આ મનુષ્ય લેાકમાં શ્રમણ નિગ્રન્થેાના ઉપદેશથી જેને સમ્યજ્ઞાન અને વૈરાગ્ય થઈ ગયે છે તે આત્માથી પુછ્યને જ નણવામાં હાય છે. तेशुं लघुवामां होय हे ? सेवी शंभ थतां उडे छे-' एस खलु गंथे.' त्याहि આ પૃથ્વીકાયના સમારભ નિશ્ચયજ ગ્રંથ છે. અર્થાત્ આઠ પ્રકારના કર્મોના બંધ છે. કારણમાં કાર્યના ઉપચાર કરીને પૃથ્વીકાયના સમાર ંભને અહિં ગ્રંથ કહ્યો છે. આશય એ છે કે Arbelooult
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy