SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य. १ उ. १ सू.५ क्रियावादिप्र० ३८५ छाया - मण्डितपुत्र ! यात्रच खलु स जीवः सदा समितं एजते व्यजते चलति स्पन्दते घट्टते क्षुभ्यति उदीरयते तं तं भावं परिणमति, तावच्च खलु स जीव आरभते संरभते समारभते, आरम्भे वर्तते संरम्मे वर्तते समारम्मे वर्तते, आरभमाणः, संरभमाणः समारभमाणः । आरम्मे वर्तमानः संरम्भे वर्तमानः समारम्भे वर्तमानो बहूनां प्राणानां भूतानां जीवानां सच्चानां दुःखापनतया शोचापनतया झरापनतया तेपापनतया पिट्टापनतया परितापनतया वर्तते तत् तेनार्थेन मण्डितपुत्र ! एवम् उच्यते - यावच्च खलु स जीवः सदा समितं एजते यावत् परिणमति, तावच्च खलु तस्य जीवस्य अन्ते अन्तक्रिया न भवति । , भावार्थ: मनोवाक्काययोगसहितस्य जीवस्य सर्वदा क्रियापरिणत्या कम्पनस्थानान्तरगमन- किंश्चिञ्चलन - सर्व दिग्गमन - पृथिव्यादिक्षोभण- बलात्कारपूर्वकप्रेरणोरक्षेपणा - पक्षेपणा - ssकुञ्चन - प्रसारणादिपरिणामं प्राप्तस्य पृथिव्यादिजीवानामुपद्रवकरणेन वा, विनाशसंकल्पनेन वा, परितापनेन वा मरेणलक्षणदुःखप्रापणया वा, प्रियवियोगादिदुःखमापणया वा, शोकमापणया वा, शोकाधिक्यजन्य " मन वचन और काययोग से सहित जीव सदा क्रियारूप परिणति से कम्पन, विविध कम्पन; एक स्थान से दूसरे स्थान पर गमन, किंचित् चलना, सब दिशाओं में गमन करना, पृथ्वी आदि को क्षुब्ध करना, बलात्कार से प्रेरित करना, ऊपर उठाना, नीचे करना, सिकोडना, फैलाना, इत्यादि परिणामों को प्राप्त होता है । इस परिणाम के कारण जीव को पृथिवीकाय आदि के जीवों को उपद्रव करने से, घातका संकल्प करने से, परिताप पहुँचाने से, मृत्युरूप दुःख पहुँचाने से, इष्टवियोग आदि का कष्ट पहुँचाने से, शोक મન, વચન અને કાયયેગથી સહિત જીવ સાય ક્રિયારૂપ પરિણતિથી કંપન, વિવિધ કમ્પન, એક સ્થાનથી ખીજા સ્થાનપર ગમન, કિંચિત્ ચાલવું, સવ દિશાએામાં ગમન કરવું, પૃથ્વી આદિને ક્ષુબ્ધ કરવું, મલાત્કારથી પ્રેરિત કરવું, ઉપર ઉઠાવવું, નીચે કરવું, સ કાચાવું, ફેલાવું, ઈત્યાદિ પરિણામને પ્રાપ્ત થાય છે. આ પરિણામના કારણે જીવને પૃથ્વીકાય આદિના જીવાને ઉપદ્રવ કરવાથી, ઘાતના સંપ કરવાથી, પરિતાપ પહોંચાડવાથી, મૃત્યુરૂપ દુઃખ પહેોંચાડવાથી, ચેાકની અધિકતાથી થવાવાળી શરીરની प्र. आ-५९
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy