SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ - आधाराने वाग्योगः । वीर्यान्तरायक्षयोपशमजनितं काययुक्तात्मप्रदेशगतवीर्यपरिणमनं काययोगः । सा च क्रिया सकलकर्मवन्धस्य कारणम्, अतः कर्मवादी मव्यः क्रियां सकलकर्मकारणस्वरूपतयाऽत्मपरिणतिरूपत्वेन च विजानाति, तस्मात् सकलकर्मवन्धकारणमात्मपरिणतिरूपा च क्रियेति वेदिता, क्रियावादी-क्रियास्वरूपकथनस्वभावो वेदितव्य इत्यर्थः । क्रिया कर्मणः कारणमिति भगवता भगवतीसूत्रे निगदितम्, तथाहि- "मंडिअपुत्ता ! जावं च णं से जीवे सया समियं एयइ, वेयइ, चलइ, फंदह, घट्टइ, खुन्भइ, उदीरइ, तं तं भावं परिणमइ, तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वट्टइ सारंभे वट्टइ, समारंभे वट्टइ, आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे वहणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए, सोयावणयाए, भूरावणयाए, तिप्पावणयाए, परियावणयाए वट्टइ, से तेणठेणं मंडिअपुत्ता ! एवं बुच्चइ-जावं च णं से जीवे सया समियं एयइ जाव परिणमइ, तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवई" (भगवती. ३. शत. ३७.) कहलाता है । वीर्यान्तराय के क्षयोपशम से जनित, काययुक्त आत्मप्रदेशों में रहे हुए वीर्य का परिणमन काययोग कहलाता है । यह क्रिया सकल कर्मबन्ध का कारण है, इस लिए भव्य पुरुप क्रिया को सब कर्मों का कारण और आस्मा की परिणतिरूप समझता है, अतः "क्रिया, समस्त कर्मों का कारण और आत्मा की परिणतिरूप है" इस प्रकार जानने वालेको क्रियावादिक्रिया के स्वरूप का कथन करने वाला समझना चाहिए। क्रिया, कर्म का कारण है, यह बात भगवान् ने भगवतीसूत्र में कही है, वह इस प्रकार: ઉત્પન્ન, વચનન્યુક્ત આત્મપ્રદેશોમાં રહેલા વીર્યના પરિણમન કાયમ કહેવાય છે. આ ક્રિયા સકલ કર્મબંધનું કારણ છે. એટલા માટે ભવ્ય પુરૂષ ક્રિયાને સર્વ કર્મોનું કારણ અને આત્માની પરિણતિરૂપ સમજે છે. તે કારણથી “કિયા સમરત કર્મોનું કારણ અને આત્માની પરિણતિરૂપ છે. આ પ્રમાણે જાણવાવાળાને કિયાવાદી-ક્રિયાના સ્વરૂપનું કથન કરવા વાળા સમજવા જોઈએ. ક્રિયા એ કમનું કારણ છે, એ વાત ભગવાને ભગવતીસૂત્રમાં કહી છે, તે આ પ્રમાણે છે
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy