SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य.१ उ.१ मू.५ कर्मवादिम० रागादिरूपतैलाभ्यक्तस्यात्मनः कार्मणशरीरपरिणामो नवीनकर्मग्रहणे योग्यता संपादयति । आत्मशरीरयोरैक्ये सति सम्यग्ज्ञानाभावरूपानाभोगवीर्यतः कर्मवन्धो भवति । इत्थं कर्मवर्गणायोग्यपुद्गलानां ज्ञानावरणीयादिकर्मतया परिणतानां सकपायस्यात्मनः सकलप्रदेशेषु लोलीभावो वन्ध इति योध्यम् । (८) बन्धकारणनिरूपणम्वन्धस्य पञ्च साधारणकारणानि मिथ्यात्वाऽ-विरति-प्रमाद-कपाय-योगमेदात् । तत्रातत्त्वे तत्वाध्यवसायरूपो विपरीतावबोधो मोहकर्मोदयजनित आत्मपरिणामो मिथ्यालम् । यद्वा-कुदेव-कुगुरु-कुधर्मप्वभिरुचिरूपमतत्त्वार्थश्रद्धान उसी प्रकार राग-द्वेपरूपी तेल से युक्त आत्मा का कार्मणशरीररूप परिणाम नवीन कर्मों को ग्रहण करने में योग्य हो जाता है । आत्मा और शरीर के एकमेक होने पर सम्यग्ज्ञान के अभावरूप अनाभोग वीर्य से कर्मवन्ध होता है । इस प्रकार ज्ञानावरण आदि कर्मरूप में परिणत कार्मणवर्गणाओं के योग्य पुद्गलों का कपाययुक्त-आत्मा के समस्त प्रदेशों में एकमेक हो जाना बन्ध है। (५) वन्धके कारणबन्ध के साधारण कारण पांच हैं-(१) मिथ्यात्व, (२) अविरति, (३) प्रमाद, (४) कपाय, और (५) योग । अतत्व को तत्त्व समझनेरूप मोहनीयकर्मजन्य विपरीतज्ञानरूप आत्मपरिणाम को मिथ्यात्व कहते हैं, अथवा कुदेव, कुगुरु और कुधर्म में रुचिरूप अतत्व का પરિણામ નવીન કર્મો ગ્રહણ કરવામાં પેશ્ય થઈ જાય છે. આત્મા અને શરીરના એકમેક થવાથી સમ્યજ્ઞાનના અભાવરૂપ અનગ વીર્યથી કર્મબંધ થાય છે. એ પ્રમાણે જ્ઞાનાવરણ આદિ કર્મરૂપમાં પરિણત કાર્મણવગણના ન્ય પુદ્ગલેનું કષાયયુક્ત આત્માના સમસ્ત પ્રદેશમાં એકમેક થઈ જવું તે બંધ છે. (८) म १२४-- मना साधारण १२ पाय छे.-(१) मिथ्यात्प, (२) मविश्ति, (3) प्रभाह, (४) ४ाय अन (4) योग. અતત્વને તત્વ સમજવા રૂ૫ મોહનીયકર્મજન્ય, વિપરીતજ્ઞાનરૂપ આત્મપરિણામને મિથ્યાત્વ કહે છે. અથવા કુદેવ કુગુરૂ, અને કુધર્મમાં રૂચિરૂપ અતત્ત્વની
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy