SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य.१ ३.१.१ भगवच्छब्दार्थः १६३ "अत्थं भासइ अरिहा, मुत्तं गंथति गणहरा गिउगा" इत्यादि । अर्थ भापतेऽईन् सूत्रं ग्रनन्ति गणधरा निपुणाः, इति च्छाया। भगवतीर्थकरोपदिष्टमर्थरूपमागममुपादाय मेधाविनो गणधरा मूलरूपमागर्म निवदन्तीत्यर्थः। एवं वक्ष्यमणरीत्या आख्यातं कथित द्वादशविधपरिपत्सु । भगवत्तीर्थङ्करकथितार्थनातमेव वानुसृत्य वक्ष्यमाणं वाक्यमनुवदिप्यामीति वाक्यार्थः। आगमोक्तार्थस्य काल्पनिकत्वाभावाद् द्रव्यार्थिकनयेनार्यरूपोऽयमागमोऽनादिरिति भावः । एपा परंपरा परिपाटी वरीवति सर्वेषां गणधराणां, यद् विनीतः स्वस्वान्तेवासिभिर्मोक्षमार्ग सविनयं पृष्टा गणधराः "सुर्य मे " इतिवाक्यं मथमं वदन्ति । उक्तञ्च--- "अर्हन्त भगवन्त अर्थका निरूपण करते हैं। और गणधर उसे भली-भांति सूत्र रूप में गूंथते हैं । अर्थात् भगवान् तीर्थंकर के द्वारा उपदिष्ट अर्थरूप आगम के आधार पर कुशल गणधर मूलरूप आगमकी रचना करते हैं।" उन भगवानने बारह प्रकारको परिषद् में इस प्रकार कहा है जो आगे इस सूत्र में निरूपण किया जायगा। आगमोक्त अर्थ काल्पनिक नहीं होता, अतः द्रव्यार्थिकनय से अर्थरूप यह आगम अनादि है। सभी गणधरों की यह परम्परा परिपाटी है कि अपने २ विनीत शिष्यों द्वारा विनयपूर्वक मोक्षमार्ग पूछे जाने पर गणधर महाराज पहले-पहल 'सुयं में यह वाक्य बोलते हैं। कहा भी है-- અહંત ભગવંત અર્થનું નિરૂપણ કરે છે, અને ગણધર તેને રૂડી રીતે સૂત્ર રૂપમાં ગુંથે છે, અર્થાત્ ભગવાન તીર્થંકર દ્વારા ઉપદિષ્ટ-ઉપદેશેલાં અર્થરૂપ આગમના આધાર પર કુશળ ગણધર મૂલરૂપ આગમની રચના કરે છે.” તે ભગવાને બાર પ્રકારની પરિષદુ–સભામાં આ પ્રમાણે કહ્યું છે કે, આગળ આ સૂત્રમાં નિરૂપણ કરવામાં આવશે. આગમકત-આગમમાં કહે અર્થ કાલ્પનિક નથી, તેથી દ્રવ્યાર્થિક નયથી અર્થય આ આગમ અનાદિ છે. | સર્વ ગણુધરોની એ પરંપરા-પરિપાટી છે કે --પિત–પિતાના વિનીત શિષ્ય दास विनयपूर्व भाक्षम पूछपाथी अधर मडा२।४ प्रथम 'सुयं मे' २मा पास्य मा छ. ४ ५ छ:---
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy