SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १६२ - - - - - आवारागसूत्रे भोगाभिलापराहित्यम् , यहा-क्रोधादिकपायनिग्रहलक्षणम् , (५)-मुक्ति सकलकर्मक्षयलक्षणो मोक्षः, (६) रूपम् सकलहृदयहारिसौन्दर्यम् , (७)-वीर्यम्=अन्तरायान्तजन्यमनन्तसामयम् , (८)-श्रीपातिककर्मपटल विघटनजनितवानदर्शन सुखवीर्यरूपानन्तचतुष्टयलक्ष्मीः । (९)-धर्म:-अपवर्गद्वारकपाटोद्घाटनसाधनश्रुतचारित्रलक्षणः (१०)-ऐश्वर्यम् लोकत्रयाधिपत्यम् , चास्यास्तीति भगवान् , तेन भगवता-ज्ञानादियुक्तेन, तेन तीर्थङ्करेण, पक्ष्यमाणार्थस्य तीर्थकरमापितत्वाच । छब्देनात्र तीर्थङ्करपरामर्शः । उक्तञ्च तनिक भी अभिलापा न होना, अथवा क्रोध आदि कपायोका निग्रह करना, (५) मुक्ति समस्त कर्मोका क्षय रूप मोक्ष, (३) रूप-सत्र का हृदय हरलेनेवाला अनुपम सौन्दर्य (७) वीर्य-अन्तराय कर्मके क्षय से उत्पन्न अनन्तशक्ति, (८) श्री-पाति कर्मों के क्षय से उत्पन्न अनन्तज्ञान, दर्शन, मुख और वीर्यरूप अनन्तचतुष्टय लक्ष्मी (९) धर्म-मोक्षरूपी द्वार के किवाड उघाडने का साधन श्रुतचारित्ररूप धर्म, (१०) ऐश्वर्य-तीन लोक का आधिपत्य । ये दश गुण जिस में विद्यमान हो उसे 'भगवान्' कहते हैं । ऐसे भगवान्ने कहा है। आगे कहा जाने वाला तत्व तीर्थकरभाषित है, अत एव 'तद' शब्द से यहा भगवान् तीर्थकर समझना चाहिए । कहाभी है-- અર્થાત કામગની જરા પણ અભિલાષા નથી, અ થવી ક્રોધ કષાયને નિગ્રહ' ४२३।, (५) भुति -सभा भनि। ६५०५ मा६ (६) ३५-सर्वना यने - उरी લેવાવાળું અનુપમ સૌન્દર્ય, (૭) વીર્ય–અન્તરાય કર્મના ક્ષયથી ઉત્પન્ન અનન્ત શકિત (૮) શ્રી-ઘાતિ કર્મોના ક્ષયથી ઉત્પન અનંત જ્ઞાન, દર્શન, સુખ અને વીર્યપ અનતચતુષ્ટયલમી (૯) ધ–ક્ષી કારનાં કમાડ ઉઘાડવાનું સાધન શ્રત-ચારિત્રરૂપ ધર્મ (૧) અિધર્ય–ત્રણ લોકનું આધિપતિપણું આ દસ ; ગુણ જેમાં હેય તેને ભગવાન કહે છે એવા ભગવાને કહ્યું છે. આગળ કહેવાશે તે તવ તીર્થકરભાષિત છે, એટલા માટે “a” શબ્દથી તીર્થકર ભગવાનને અર્થે અહિં સમજવું જોઇએ. કહ્યું પણ છે
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy