SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टोका अंबतरणा पुद्गलास्तिकाय ११५ एवं द्विगुणतः समारभ्य यावत् संख्यातासंख्यातानन्तगुणस्निग्धस्य पुद्गलस्य द्विगुणतः समारभ्य यावत् संख्यातासंख्यातानन्तगुणम्निग्धेन सर्वेण समगुणेन पुद्गलेन परस्परं बन्धो न भवति । तथा द्विगुणादिक्षस्य द्विगुणादिरुक्षेण सर्वेण समगुणेन यावदनन्तगुणरूक्षेण पुद्गलेन सह परस्परं वन्धो न भवति । यथा तुल्यवलगुणमल्लयोरुभयोर्मध्ये परस्परं कोऽपि कश्चिदभिहन्तुं न प्रभवति । इत्यं च तुल्यसंख्यके स्निग्धत्वे सति स्निग्धस्य स्निग्धेन सह बन्धो न भवति, तुल्यसंख्यके रूक्षत्वे सति रूक्षस्य रुक्षेण सह बन्यो न भवतीति सारांशः। ___ अथ जघन्यसिग्धस्य कीोन स्निग्धेन सह परस्परं वन्धो भवति ? इसी प्रकार द्विगुण से लेकर संख्यात असंख्यात और अनन्तगुण स्निग्ध पुद्गलका द्विगुण से लेकर संड्यात असंख्यात और अनन्तगुण स्निग्धतावाले समगुण पुद्गल के साथ आपस में बन्ध नहीं होता । तथा द्विगुण आदि रूक्ष समगुणवाले किसी भी पुद्गल के साथ बन्ध नहीं होता है । जैसे--समान बलवाले दो मल्लों में से कोई किसी को पराजित नहीं कर सकता। इस प्रकार समान स्निग्धता होने पर स्निग्ध पुद्गलका स्निग्ध पुदगल के साथ बन्ध नहीं होता है, और समान सुक्षता होने पर रुक्षका रूक्षके साथ भी बन्ध नहीं होता है। __शंका-जघन्य स्निग्ध का किस प्रकार के स्निग्ध पुद्गल के साथ परस्पर यन्ध होता है । એ પ્રમાણે દ્વિગુણથી લઈને સંખ્યાત, અસંખ્યાત અને અનંતગુણ સ્નિગ્ધ પુદ્ગલને દિગુણથી લઈને સંખ્યાત, અસંખ્યાત, અને અનંતગુણ સ્નિગ્ધતાવાળા સમગુણ પુદ્ગલની સાથે આપસમાં બંધ થતું નથી. તથા દ્વિગુણ આદિ રૂક્ષ પુદ્ગલને દ્વિગુણ આદિ રૂક્ષ સમગુણવાળા કઈ પણ પુદ્ગલની સાથે બંધ થતા નથી. જેમ સમાન બળવાળા બે મલેમાંથી કેઈ કોઈને પરાજિત કરી શકતા નથી. એ પ્રમાણે સમાન સ્નિગ્ધતા હોવા છતાંય, સ્નિગ્ધ પુદગલને સ્નિગ્ધ પુદ્ગલની સાથે બંધ થતું નથી, અને સમાન રૂક્ષ હોવા છતાંય રૂક્ષને રૂક્ષની સાથે પણ બંધ થતા નથી. શંકા-જઘન્ય સ્નિગ્ધ પુગલને ક્યા પ્રકારના સ્નિગ્ધ પુદગલની સાથે પરસ્પર બંધ થાય છે?
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy