SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ - -- आचाराङ्गको कतिविधानि खलु · भदन्त ! सर्वदन्याणि प्राप्तानि ?, गौतम । पडविधानि सर्वद्रव्याणि प्राप्तानि, तानि यथा-धर्मास्तिकाय:, अधर्मास्तिकाया, यावत्-अद्धासमयः, इति च्छाया। "धम्मो अधम्मो आगासं, दवं इकिकमाहिये। अणंताणि य दवाणि, कालो पुग्गल जंतयो"८(उत्त० अ० २८) धर्मोऽधर्मः आकाशः, द्रव्यमेकैकमाख्यातम् अनन्तानि च द्रव्याणि, कालः पुद्गला जन्तवः । इति गया। फालस्य स्वरूपम्-- अर्धत्तीयद्वीपव्यापी, निर्विभागोऽनावपर्यवसितः, एकोवर्तमान समयः कालपदार्थः । एकत्वादेवास्तिकायो नायम् । अर्थात्-'भगवन् ! सब द्रव्य कितने हैं?' 'गौतम ! सब द्रव्य यह हैधर्मास्तिकाय, अधर्मास्तिकाय यावत् अद्धा-समय' (भगवत्तीसूत्र श. २५ उ. ४) उत्तराध्ययन सूत्र (अ. २८) में भी कहा है:- "धर्म, अधर्म और आकाश द्रव्य एक एक कहे गये है। काल, पुद्गल और जीव अनन्त-अनन्त है " इति । काल का स्वरूपसमयक्षेत्रव्यापी, निर्विभाग, आद्यन्तरहित, एकप्रदेशरूप वर्तमान समय को 'काल' कहते है। यह एक होने के कारण अस्तिकाय नहीं है। - - - અર્થાત્ ભગવદ્ ! સર્વ દ્રવ્ય કેટલાં છે? ગૌતમ! સર્વદ્રવ્ય છે છે-ધર્માસ્તિકાય અધર્માસ્તિકાય યાવત્ અદ્ધાસમય (ભગવતી. શ. :૨૫. ઉં. ૪). ઉત્તરાધ્યયનસૂત્ર (७.२८) भां ५ घुछ-भ, अभी, मन मा४११ द्रव्य मे 2 छ, કાલ, પુદ્ગલ અને જીવ અનંત-અનંત છે. કાલનું સ્વરૂપ-- समयक्षेत्र (मढीवी4) व्याधी, निविला (नो ना न पडत), आन्तરહિત, એકપ્રદેશરૂપ વર્તમાન સમયને કાલ કહે છે, આ એક હેવાના કારણથી 'स्तिय' नयी.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy