SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आचार चिन्तामणि- टीका अवतरणां 'याश्रयतया च तस्य द्रव्यत्वं सिद्धयति, तस्मात् 'पष्टं द्रव्यं कालः' इति युक्त्योपपत्त्या च सिद्धम् । ninister प्रमाणमिति चक्षुरुद्वाटच पश्य f.. 2*1* "{ 'कड़ णं भते ! दव्वा, पण्णत्ता ?, गोयमा छ दव्या पण्णत्ता, तं जहाधम्मत्किाए, अस्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए, " इति । कति खलु भदन्त ! हव्याणि प्रज्ञप्तानि १, गौतम ! पड् द्रव्याणि प्रज्ञप्तानि, तानि यथा - धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्रलास्तिकायः, जीवास्तिकायः, अद्धासमयः । इति च्छाया । 'कविहाणं भंते! सच्चदन्या पण्णत्ता ?, गोयमा ! छन्विा सव्वदच्चा पण्णत्ता, तेजा - धम्मत्थिकाए, जाव अद्धासमए' इति । (भगवती श० २५ ३०४) द्रव्यपन सिद्ध होता है, अतएव युक्ति तथा उपपत्ति से कालनामक छठा द्रव्य सिद्ध हुआ । आंख खोल कर देखो, इस विषय में आगम- प्रमाण भी विद्यमान है "" 'कणं भेते ! दव्वा पण्णत्ता ! गोयमा ! छ दवा पत्ता, तंजाधम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्यिकाए, जीवत्थिकाए, अद्धासमए । ** સિદ્ધ થાય છે. એટલા કારણથી યુક્તિ તથા ઉપપત્તિ (પુરાવા–પ્રમાણુ)થી કાલ નામનું છઠ્ઠું દ્રશ્ય સિદ્ધ થાય છે. 1 આંખ ઉઘાડીને તું, આ વિષયમાં આગમ-પ્રમાણ પણ વિદ્યમાન છે-" कई णं भंते ! दव्या पण्णत्ता ?, गोयमा ! छ दव्या पण्णत्ता, तंजाधम्मfree, अधम्मथिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए "" 53 1 शार्थात्-'लगवन्' द्रव्य प्रेटसां छे ? गोतम । द्रव्य छ छे धर्मास्तिय અધર્માસ્તિકાય, આકાશાસ્તિકાય, પુદ્દગલાસ્તિકાય, જીવાસ્તિકાય અને અદ્ધાસમય अर्थात् अर्थ. '' 1 तथाविहाणं हे ! सव्वदच्या पण्णत्ता ?, गोयमा ! छच्विहा सव्वदव्वा पण्णा, तंजा - घम्मत्थिकाए, अधम्मत्थिकाए, जाव अद्धासमए ।" * 11
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy