SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आचारात्सूत्रे ७४. सनीयम्, इत्यपि भगवता चोधितम् । आकाशसिद्ध्यर्थं 'भाषणं सव्वदव्वाणं'' ओगाहलक्खणं' इति च विशेषणद्वयमुपात्तम् । इति आकाशं द्विविधम्-लोकालोकमेदात् उक्तं च स्थानाङ्गसूत्रे -- " (6 'दुविहे आगासे पन्नत्ते, तंजहा लोगागासे चेत्र अलोगागासे चेत्र " इति । द्विविध आकाश: मशप्तस्तद्यथा-लोकाकाशचैव अलोकाकाशचैवं इति च्छाया । धर्मादिसर्वद्रव्याणामाधारभूतमसंख्यातमदेशात्मकमाकाशखण्डं लोकाकाशम् । तद्भिनमनन्तमदेशात्मकमलोकाकाशम् । नतु धर्माधर्मद्रव्यस्वीकारे प्रयोजनं न किमपि पश्यामः, जीव- पुद्गलानां गतिस्थितिकार्ययोः सहायरूपं कारणं त्वाकाशमेव स्यात् ? | 1 विना विश्वास करने योग्य है, यह भी भगवान् ने उक्त कथन से ध्वनित कर दिया है । आकाश की सिद्धि के लिये ' भायणं सव्वदव्वाणं ' और 'ओगालवखणं' ये दो विशेषण लगाये गये हैं । आकाश दो प्रकार का है-लोकाफाश, और अलोकाकाश । स्थान में कहा है"दुविहे आगासे पनते तं जहा लोगागासे चैव अलोगागासे चेव" धर्म आदि सब द्रव्यों का आधार और असंख्यातप्रदेशरूप आकाशखण्ड, लोकाकाश कहलाता है | amrata से भिन्न अनन्तप्रदेशी लोकाकाश है । शङ्का-जब कि आकाश ही जीव और पुलों की गति एवं स्थिति में सहायक कारण हो सकता है तो फिर धर्मास्तिकाय और अधर्मास्तिकाय द्रव्यों को स्वीकार करने का कोई ન રહેત, એટલા માટે આકાશના અસ્તિત્વ, કાઈ જાતની પણ શ`કા કર્યા વગર વિશ્વાસ કરવા યોગ્ય છે; એ પણ ભગવાને ઉક્ત કથનથી ધ્વનિત કર્યું છે, आाशनी सिद्धि भाडे 'भायणं सव्वदव्वाणं' ' 'ओगाहलवणं' था मे विशेष सगावेसा छे. स्माद्वाश मे प्रभारना छे. (१) सोमाइश ाने (२) गोदाअंश स्थानांश सूत्रभां उछे " दुविहे आगासे पन्नत्ते, तंजहा- लोगागासे चैव अटोगrma da' ધર્મ આદિ તમામ દ્રવ્યાના આધાર અને અસ`ખ્યાતપ્રદેશરૂપ આકાશમ તે લેાકાકાશ કહેવાંય છે. લેાકાકાશથી ભિન્ન અનતપ્રદેશી અલેાકાકાશ છે. શાને કે આકાશ જ જીવ અને પુદ્ગલાની ગતિ અને સ્થિતિમાં સહાયક કારણુ થઈ શકે છે તેા પછી ધર્માસ્તિકાય અને અધર્માસ્તિકાય દ્રવ્યનો સ્વીકાર
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy