SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७२ प्रशमरतिप्रकरणम् का. स्थल: प्र.ह. पत्राङ्क पाठान्तर ह. पा. पत्राङ्क २०० २०० २०० २०० २०० २०० २०० २०० २०० २०० टी. टी. टी. टी. टी. टी. टी. वि. वि. अव. 2rm939r or to ho ho ho ho ho ho ho ४५-A १७४-A १७४-A १७४-A १७४-B १७४-B १७४-B १५-B १५-B ८-B १७४-A ४५-A ४५-A ६४-A (जै) ४५-A ४५-B ४५-B ३९-B (दे) ३९-B (दे) ७२-B (दे) ho ho द्रव्यात्मनां स्वरूपविवक्षया - जीवत्यनादि - जीवत्वमनादि योगा मनोवाक्कायलक्षणा: परिणत आत्मा ग्रहणमुक्तपरिग्रहार्थं चेतनानां स्थान( पर्यन्त )..... साम्प्रतमेषां स्वरूपं प्रतिपादयति-जीवानामेकाक्षादीनां सर्वत्र जीवत्वान्वयात्, अजीवानां धर्मास्तिकायादीनामजीवत्वान्वय्यंशात् द्रव्यात्मा स्यादिति । कषायाः सन्ति येषां ते कषायिणः समोहास्तेषां सकषायिणां कषायैः सहैकत्वापत्तेः कषायात्मा । योगा मनोवाक्कायव्यापारास्तदेकत्वपरिणत आत्मा स योगात्मा सयोगानां स्यात् ३। उपयोगो ज्ञानदर्शनव्यापारो ज्ञेयविषयस्तत्परिणत उपयोगात्मा सर्वजीवानां न त्वजीवानाम् ४ ॥२००॥ परि इति भाव्यं ? - दर्शनात्मा च चतुर्दर्शना... - दर्शनात्मा चतुर्दर्शना.... देकतापत्ते विषयः सम्यग्दर्शनसम्पन्नस्य तत्त्वार्थश्रद्धानभाजो यो ज्ञानपरिणामः स ज्ञानात्मा ५। चक्षुरादिदर्शनपरिणतानां दर्शनात्मा सर्वजीवानां भवति । प्राणातिपातादिपापस्थानेभ्यो विरतानां तदाकारपरिणतानां चारित्रात्मा ७। वीर्यं शक्ति प्रवर्तनं तद्भाजां सर्वेषां संसारिणां वीर्यात्मा ८ ॥२०१॥ आत्मनो विकल्पाः प्रतीतः भवति २०० २०१ अव. टी. the १७६-A rt Hd ho Hi २०१ २०१ २०१ ८-B ४५-B ६४-B (जै) ४५-B १७६-A ७३-A (दे) १७६-A ४५-B टी. ho do to अव. ८-B २०२ २०२ २०२ टी. टी. टी. ho ho ho १७६-A १७६-A १७६-A ४५-B ४५-B ४५-B ३
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy