SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-५, का. स्थल: टी.अं. १९७ अव. १९७ अव. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ टी. १९८ वि. १९८ अव. पाठान्तराणि १९९ अव. ३ १ १ १ १ प्र.ह. he he he he he मु. ड पत्राङ्क १७३ A ६३-A (जै) १७३-B १७३ A १७३-B ४५-A १७३-B १७४-A १७४-A ३९- A (दे) ८-B ८-B पाठान्तर क्रमेण कमदयनिरपेक्षसापेक्षी च । कर्मक्षयाज्जातः क्षायिकः स नवविधः सम्यक्त्वचारित्रकेवलज्ञानकेवलदर्शनदानादिपञ्चलब्धिभेदतः । क्षायोपशमिकोऽष्टादशविध, मत्यादिज्ञानचतुष्कमज्ञानत्रिकं चक्षुरादिदर्शनत्रिकं दानादिपञ्चलब्धयः सम्यक्त्वं चारित्रं देशविरतिश्चेति । षष्ठश्च सान्निपातिकः पूर्वोक्तभावानां द्विकादिसंयोगजः, स च पञ्चदशभेदो ग्राह्यः अन्य एकादशभेदरूपस्त्याज्यो विरोधित्वात् ॥१९७॥ भव्यत्वं चान्यत्वं भवति प्राप्नोतीत्यास्था प्राप्नोतीत्याह सव्वठाणाई असासयाई इहचेव देवलोए य असुर सुरनारयाणं सिद्धिविसेसा सुहाई च । अत्र असुरसुरनारयाणं (नराइणं) इति मुद्रित जै. प्रती नरकादीनां एषा वाडतश्चे सुखं दुःखं ..... औदयिकभाववशादवाप्नोति एभि ...... एभिरीचिकादिभिर्भावः, आत्मा जीवः, स्थानं, गतिः, इन्द्रियाणि, सम्पदः, सुखं, दुःखं, एतानि सम्प्राप्नोति । स्थीयते यत्र संसारे जघन्यादिस्थितिः स्थानमात्मनः स चात्मा समासेनाष्टविकल्पः तानाह ॥१९८॥ द्रव्यात्मा, कषायात्मा, योगात्मा उपयोगात्मा, ज्ञानात्मा, दर्शनात्मा, चारित्रात्मा वीर्यात्मा, मार्गणा = परीक्षा चेति ॥ १९९ ॥ ह. पा. ड ड कै. वह कह नही बैठे बैठे अ. मु. मु. पत्राङ्क २७१ ८-B ८-B ४४-B १७३-A ४४-B ६३-B (जै) ४४-B १७३-B ४५-A ४५-A ४५-A ७५-A ७२-B (दे) ७२-B (दे)
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy