SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् असज्ञिनां सागरसहस्रस्यापि सप्तभिर्भागे लब्धं द्विचत्वारिंशदधिकं सागरशतं सागरभागाश्च षट्, पुनरेतत्त्रिगुणितं सागरशतानि चत्वारि अष्टाविंशत्यधिकानि सागरभागाश्चत्वार इति।। ७६।। उक्तं सप्रसङ्गं कर्मत्रयम्, अथ क्रमप्राप्तं वेदनीयमाह[मूल] चउदसंगतिगमूणं, सत्तंसा पुन्न तिन्नि वेयणीए । लहुगुरुठिइ इगिंदिसु, विगलमणे अयर पण दस य ।।७।। इगवीसा चउ द(दु)त्तर, दुसई चउदंस पंच दस छ चऊ । किंचूणा हुस्सठिई, गुरुई जा णाणवरणिज्जे ।।७८।। सा पुण दस इगवीसा, अयरपि(बि)चत्ता तह 8वीसहिया । सयचउरो उवरिं पण, ति छ चउ सत्तंसया पुण्णा ।।७९।। व्याख्या] तिस्रोऽपि गाथा सुगमा। नवरमत्र गाथोक्ताङ्कानामनयने करणमिदम्। वेदनीयस्य प्रथमगृहे सातसत्कसागरकोटीकोटीपञ्चदशकस्य, द्वितीयगृहे असातसत्कत्रिंशत्कोटीकोटेरुभयत्रापि कोटीकोटीसप्तत्या भागे, भागालाभाच्च समशून्यापगमे प्रथमगृहे च राशिद्वयेऽपि पञ्चभिरपवर्तने कृते लब्धं सागरस्य चतुर्दशांशकत्रयम्। द्वितीये त्वपवर्तनाभावेऽपि सप्तांशकत्रयम्। तदेव च पृथक् पृथक् पञ्चविंशत्यादिभिः चतुर्भिर्गुणकारैर्गुणितं यथोक्तमकमानं भवतीति।।७७।।७८।।७९।। अथ मोहनीये[मूल] सत्तंसो किंचूणो, मोहे एगिदि बंधठिई हुस्सा । गुरु अयरं संपुन्नं, विगलमणे अयर तिग सत्त ।।८।। चउदस बायालसयं, अंसा चउ इग दु छच्च ऊण लहू । पुन्नं पर्णेिवीस पन्ना, सयं सहस्सं च अयर गुरू ।।८१।। व्याख्या ] सुगमे। नवरमत्रापि प्रथमगृहे हास्यरत्यादिसत्कसागरकोटीकोटीदशकस्य, द्वितीयगृहे मिथ्यात्व-सत्ककोटीकोटीसप्ततेरुभयत्रापि कोटीकोटीसप्तत्या भागे, भागाभावाच्च समशून्यापगमे कृते लब्धं प्रथमगृहे सप्तांशक एको द्वितीयगृहे सप्तमांशाः सप्त। ततस्तत्रैकेनोत्थापिते लब्धं सागरमेकं ततस्तद्द्वयमपि पृथक् पृथक् पञ्चविंशत्यादिश्चतुर्भिर्गुणितं यथोक्तमेकमानं स्यादिति।।८।।।८१।। अथ बहुवक्तव्यत्वादायुषः तदतिक्रम्य नामगोत्रे आह। तत्रापि गाथात्रयेण नामकर्मउच्चैर्गोत्रनीचैर्गोत्राणां लघुस्थितिम्, चतुर्थगाथया तु नामगोत्रकर्मणोर्द्वयोरपि समुदितयोर्गुरुस्थितिं च प्रतिपादयितुमाह [मूल] नामे इगि सत्तंसं, विगलमण अयर तिसत्त चउदसगं । बायालसयं उवरिं, चउइग दु छ अंस ऊन लहू ।।८२।। व्याख्या] इह गाथात्रयेऽपि इगीति शब्देन एकेन्द्रियाः पञ्चेति ज्ञातव्यम्।।८२।। [मूल] भूदवणा सत्तंसं, उच्चे विगलमण अयरतिगसत्त । १ केवलं मूले भिन्नानि गाथाक्षराणि दृश्यन्ते । तद्यथा - नामे सत्तं सेगं पंचवि एगिदि गोयकम्मेसु । भूदगतरवो इक्वं सिहितरवो दुन्नि सत्तंसे ।।८२।।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy