SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९४ कल्पनियुक्तिः अव.गा. २,५२ परियायववत्थवणा पर्यायव्यवस्थापना । यथाक्रमं वन्द्यमाने पर्यायपृच्छाया उपस्थापितस्य 'कति पर्युषणा गता ?' इति पर्यायव्यवस्थापनम् आर्षं नाम । प्रा.गा. २,५३ परिवसणा गिहत्था एगत्थ चत्तारि मासा परिवसंतित्ति परिवसणा । अव.गा. २,५३ परिवसणा (परिवसना) सर्वासु दिक्षु न परिभ्रमन्ति । अव.गा. १,५२ पागइया (प्राकृतिकाः) प्राकृतिका:=गृहस्था एकत्र चतुरो मासाँस्तिष्ठन्ति पर्युषणायाः प्राकृतिका नाम । प्रा.गा. २,५३ पागतिया पज्जोसवणत्ति एतं सव्वलोगसामण्णं पागतियत्ति । प्रा.गा. ६४,११५ वग्घारियं वग्घारियं नाम जं भिण्णवासं पडति, वासकप्पं भेत्तूण अंतो कायं तिम्मेति । अव.गा. ६४,११५ वग्घारियं यदभिन्नं वर्षं पतति कल्पं भित्त्वा अन्तःकायं आर्द्रयति इति वघारी वृष्टिरुच्यते । प्रा.गा. २,५३ वासावासो वरिसासु चत्तारि मासा एगत्थ अच्छंतीति वासावासो । प्रा.गा. ३१,८२ विगति तं आहारित्ता संयतत्वादसंयतत्त्वं विविधैः प्रकारैः गच्छिहिति विगति । प्रा.गा. ३१,८२ विगती विगतो संयतभावो जस्स सो विगती । प्रा.गा. ६५,११६ संजमखेत्त जत्थ वासकप्पा उण्णिया लब्भंति, जत्थ पादाणि अण्णाणि य संजमोवगरणाणि लब्भंति तं संजमखित्तं । अव.गा. ६५,११६ संजमखेत्त (संयमक्षेत्रम) संयमक्षेत्रं नाम यत्र उण्णिय= ऊर्णावर्षा कल्पा लभ्यन्ते । यात्रालाबुपात्राण्यन्यानि च संयमोपकरणानि लभ्यन्ते, स्वाध्यायैषणायाः शुद्धिर्भवति, यत्र वर्षति काले च तत् संयमक्षेत्रं स्यात् ।
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy