SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ स्थान- गाथा प्रा.गा. २,५३ अव.गा. २,५३ प्रा.गा. २,५३ अव.गा. २,५३ प्रा.गा. २८,७९ अव.गा. २,५३ प्रा.गा. २,५३ प्रा.गा. १,५२ प्रा.गा. १,५२ प्रा.गा. १,५२ अव.गा. १,५२ अव.गा. २,५३ अव.गा. २,५३ प्रा.गा. २,५३ प्रा.गा. १,५३ शब्द जिट्टोग्गहो जेट्टोग्गहो ठवणा ठवणा दगघट्ट पज्जुसणा परिशिष्ट- ६ चूर्णि+अवचूर्णिगतपरिभाषा - कोशः अर्थ पज्जुसणा पज्जोसमणा पज्जोसमा पज्जोसमणा पज्जोसमा पज्जोसवणा पढमसमवसरणं पढमसमोसरणं उडुबद्धो एक्केक्कं मासं खेत्तोग्गहो भवति त्ति । वरिसासु चत्तारि मासा एगखेत्तोग्गहो भवति त्ति जिट्ठोग्गहो । (ज्येष्ठावग्रहः) ज्येष्ठावग्रहः=बहुकालस्थानम् । उडुबद्धातो अण्णमेरा ठविज्जतीति ठवणा । (स्थापना) स्थापना ऋतुबद्धादन्या मर्यादा स्थाप्यतेऽत्रेति । जत्थ जाव अद्धं जंघाए उदगं । (पर्युषणा) पर्युषणा, उष् - निवासे परि - समन्तात्, चतुरो मासानेकत्र तिष्ठन्ति पर्युषणा । सव्वासु दिसासु ण परिब्भमंतीति पज्जुसणा । पज्जायाणं तो समणा परि= सव्वतो भावे, उस = निवासे । जम्हा उडुबद्धिया दव्व- खेत्त - काल - भाव-पज्जाया इत्थ उज्झज्झति । (पर्युषमना) ऋतुबद्धिका द्रव्यक्षेत्रकालभावाः पर्युष्यन्ते=त्यज्यन्ते । अत्र'म' रूपम् । (पर्युषवना) वर्षाकालसम्बन्धिनां द्रव्यक्षेत्रकालभावानां स्वीकारः, यतो ऋतुबद्धे एकैकं मासं तिष्ठन्ति, वर्षासु चत्वार इत्यादि । अत्र' व 'त्वमिति भेदः । वर्षाकालारम्भे एव श्रावणवदप्रतिपदि वासः । (प्रथमसमवसरणम्) वर्षाप्रारम्भे प्रथममवस्थानम् । निव्वाघातेणं पाउसे चेव वासपाउग्गं खित्तं पविसंतीति पढम-समोसरणं । परियागववत्थवणा जम्हा पवज्जा - परियातो पज्जोसमणा - वरिसेहिं गणिज्जति तेण परियागववत्थवणा भण्णति ।
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy