SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८४ कल्पनियुक्तिः पायसहरणं छेत्ता, पच्छागय असियएण सीसं तु । भाउयसेणाहिवखिसणाहिं सरणागतो जत्थ ॥३१८७॥ तस्स दमगस्स सो य पायसो सह थालीए हडो । तं वेलं सो दमगो छेत्तं गतो । सो य छेतातो तेणं लुणिऊणं आगतो, तं चिंतेति-"अज्ज चेडरूवेहि समं भोक्खेमि" त्ति घरंगणपत्तस्स चेडरूवेहि कहितं ततो "बप्प" त्ति भयंतेहि सो य पायसो हडो । सो तणपूलियं छड्डेऊण गतो कोहाभिभतो. पेच्छति सेणाहिवस्स परतो पायसथालियं ठवियं । ते चोरा पणो गामं पविदा. एगागी सेणाहिवो चिट्ठइ। तेण य दमगेण असिएण सीसं छिण्णं सेणावतिस्स णट्ठो दमगो । ते य चोरा हण्णागया णट्ठा । तेहिं य गतेहिं मयकिच्चं काउं तस्स डहरतरतो भाया सो सेणाहिवो अभिसित्तो । तस्स मायभगिणी-भाउज्जाइयातो अ खिसंति-"तुमं भाओवरतिए जीवंते अच्छति सेणाहिवत्तं काउं, धिरत्थू ते जीवियस्स। सो अमिरसणगतो गहिंतो-दमगो जीवगेज्झो, आणितो निगडियवेढिगो सयणमज्झगतो आसणट्ठितो वणगं गहाय भणति-अरे अरे भातिवेरिया, कत्थ ते आहणामि त्ति । दमगेण भणियं "जत्थ सरणागता पहरिज्जंति तत्थ पहराहि" त्ति । एवं भणिते सयं चिंतेति"सरणागया णो पहरिजंति ।" ताहे सो माउभगिणीसयणाणं च मुहं णिरिक्खति । तेहिं ति भणितो"णो सरणागयस्स पहरिज्जति", ताहे सो तेण पूएऊण मुक्को । जति ता तेण सो धम्मं अजाणमाणेण मुक्को, किमं णु पुण साहुणा परलोगभीतेण अब्भुवगयवच्छल्लेण अब्भुवगयस्स सम्मं ण सहियव्वं ? खामियव्वं ति । इयाणि “कसाय" त्ति दारं । तेसिं चउक्कणिक्खेवो जहावट्ठाणे कोहो चउव्विधो उदगराइसमाणो वालुआराइसमाणो पुढवीराइसमाणो पव्वयगराइसमाणो, दारं । वाओदएहि राई, नासति कालेण सिगयपुढवीणं । णासति उदगस्स सतिं, पव्वतराई तु जा सेलो ॥३१८८॥ वाएण उदएण य राती णासइ जहा सक्खं सिगयपुढवीणं । "कालेण" त्ति कालविशेषप्रदर्शनार्थे, उदगराती सकृत् नश्यति तत्क्षणादित्यर्थः । जा पुण पव्वतराती सा जाव पव्वतो ताव चिट्ठति अंतरा नापगच्छतीत्यर्थः ॥३१८८।। इयाणि रातेहिं कोव-अवसंधारणत्थं भण्णति उदगसरिच्छा पक्खेणऽवेति चतुमासिएण सिगयसमा । वरिसेण पुढविराती, अमरण गती य पडिलोमा ॥३१८६॥ उदगराइसमाणो जो रुसितो तद्दिवसं चेव पडिक्कमणवेलाए उवसमति जाव पक्खे वि उवसमतो उदगरातिसमाणो भण्णति । जो पुण दिवसपक्खिएसु अणुवसंतो जाव चउमासिए उवसमति तो सिगतरातिसमाणो कोहो भवति । जो पुण दिवसपक्खचाउम्मासिएसु अणुवसंतो संवच्छरिए उवसमति सो पुढविराइसमाणो । जहा पुढवाए सरदे फुडियातो दालिओ पाउसे मिलंति एवं तस्स वि वरिसेण क्रोधो अवेति । जो पुण पज्जोसवणाए वि णो उवसमति सो पव्वयरातीसमाणो कोहो । जहा पव्वयस्स राती ण मिलति एवं तस्स वि आमरणंतो कोहो णोवसमति । एतेसिं गतीतो पडिलोमं १. गा० ३१७६ ।
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy