SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-४ अस्सेहिं ? ति । उदायणेण भणियं-गएहिं असमाणं जुझं ति, कल्लं रहेहिं जुज्झामो त्ति । दुवग्गणे वि अवट्टियं । बिदियदिणे उदायणो रहेण उवट्ठितो, पज्जोओऽणलगिरिणा हत्थि-रयणेण । सेसखंधावारो सेण्णच्चपरिवारो पेच्छगो य उदासीणो चिट्ठति । उदायणेण भणियं-एस भट्ठपडिवण्णो हतो मया, संपलग्गं जुद्धं, आगतो हत्थी । उदायणेण चक्कभमे च्छूढो, चउसु वि पायतलेसु विद्धो सरेहि, पडिओ हत्थी । एवं उदायणेण रणे जिता गहिओ पज्जोओ । भग्गं परबलं । गहिया उज्जेणी । णट्ठा सुवण्णगुलिया । पडिमा पुण देवताहिट्ठिता संचालेउं ण सक्किता । पज्जोतो य ललाटे सुणहपाएण अंकितो । इमं च से णामयं ललाटे चेव अंकितं दासो दासीवतिओ, छेत्तट्ठी जो घरे य वत्तव्यो । आणं कोवेमाणो, हंतव्वो बंधियव्वो य ॥३१८५॥ कंठा । उदायणो ससाहणेण पडिणियत्तो, पज्जोओ वि बद्धो खंधावारे णिज्जति । उदायणो आगओ, जाव दसपुरोद्देसे' तत्थ वरिसाकालो जातो । दस वि मउडबद्धरायाणो णिवेसेण ठिता । उदायणस्स उवजेमणाए भुंजति पज्जोतो । __ अण्णया पज्जोसवणकाले पत्ते उदायणो उववासी, तेण सूतो विसज्जितो । पज्जोओ अज्ज गच्छस. किं ते उवसाहिज्जउ त्ति । गतो सतो. पच्छिओ पज्जोओ । आसंकियं पज्जोतस्स । “ण कयाति अहं पुच्छिओ, अज्ज पुच्छा कता । णूणं अहं विससम्मिसेण भत्तेण अज्ज मारिज्जिउकामो । अहवा-किं मे संदेहेण, एयं चेव पुच्छामि ।" पज्जोएण पुच्छिओ सूतो-अज्ज मे किं पुच्छिज्जति । किं वा हं अज्ज मारिज्जिउकामो ? सूतेण लवियं-ण तुमं मारिज्जसि । राया समणोवासओऽज्ज पज्जोसवणाए उववासी । तो ते जं इ8 अज्ज उवसाहयामि त्ति पुच्छिओ । तओ पज्जोतेण लवियं-"अहो सपावकम्मेण वसणपत्तेण पज्जोसवणा वि ण णाता, गच्छ कहेहि राइणो उदायणस्स जहा अहं पि समणोवासगो अज्ज उववासिओ भत्तेण ण मे कज्जं ।" सूतेण गंतुं उदायणस्स कहियं-सो वि समणोवासगो अज्ज ण भुंजति त्ति । ___ताहे उदायणो भणति-समणोवागेण मे बद्धेण अज्ज सामातियं ण सुज्झति, ण य सम्म पज्जोसवियं भवति, तं गच्छामि समणोवासगं बंधणातो मोएमि खामेमि य सम्मं, तेण सो मोइओ खमिओ य ललाटमंकच्छायणट्ठया य सोवण्णो से पट्टो बद्धो । ततो पभिति पट्टबद्धरायाणो जाता । एवं ताव जति गिहिणो वि कयवेरा अधिकरणाइं ओसवंति समणेहिं पुण सव्वपावविरतेहिं सुट्टतरं ओसवेयव्वं ति । सेसं सवित्थरं जीवंतसामिउप्पत्तीए वत्तव्वं ॥३१८६।। अहवा-इमं उदाहरणं खद्धादाणियगेहे, पायस दमचेडरूवगा दटुं । पितरोभासण खीरे, जाइय रद्धे य तेणा तो ॥३१८६॥ खद्धिं आदाणिं जेसु गिहेसु ते खद्धादाणीगिहा-ईश्वरगृहा इत्यर्थः । तेसु खद्धादाणीयगिहेसु, खणकाले पायसो णवगपयसाहितो । तं दटुं दामगचेडा दमगो-दारिदो तस्स पुत्तभंडा इत्यर्थः पितरं ओभासंति-'अम्ह वि पायसं देहि' त्ति भणितो । तेण गामे दुद्धतंदुले ओहारिऊण समप्पियं भारियाए"अम्ह वि पायसं देहि" त्ति । सो य पच्चंतगामो, तत्थ चोरसेणा पडिता, ते य गाम विलुलिउमाढत्ता । १. उद्देश: स्थानं आदेशो वा ।
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy