SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ X भवभावना-२९९ [मू] परजुवइरमणपरदव्वहरणवहवेरकलहनिरयाणं। दुन्नयधणाण निच्चं, दुहाइं को वन्निउं तरइ ?॥२९९॥ परयुवतिरमणपरद्रव्यहरणवधवैरकलहनिरतानाम्। दुर्नयधनानां नित्यं दुःखानि को वर्णयितुं शक्नोति ?॥२९९॥ [अव] स्पष्टे॥२९९॥ तदेवमनीतिमतां स्वरूपमुक्तम्। अथ दारिद्र्योपहतानां लेशतो दुःखमुपदर्शयन्नाह[म] नत्थि घरे मह दव्वं, विलसइ लोओ पयट्टइ छणो त्ति। डिभाइ रुयंति तहा, हद्धी किं देमि घरिणीए ?॥३००॥ [नास्ति गृहे मम द्रव्यं विलसति लोकः प्रवर्तते क्षण इति। डिम्भा रुदन्ति तथा हा धिक् ! धिक् किं ददामि गृहिण्यै ?॥३००॥] [मू] देति न मह ढोयं पि हु, अत्तसमिद्धीइ गव्विया सयणा। सेसा वि हु धणिणो परिहवंति न हु देंति अवयासं॥३०१॥ _[ददति न मह्यं ढौकमपि खलु आत्मसमृद्ध्या गर्विताः स्वजनाः।। शेषा अपि खलु धनिनः परिभवन्ति न खलु ददति अवकाशम्॥३०१॥] [म] अज्ज घरे नत्थि घयं, तेल्लं लोणं वा इंधणं वत्थं। जाया व अज्ज तउणी, कल्ले किह होहिइ कुटुंबं ?॥३०२॥ [अद्य गृहे नास्ति घृतं तैलं लवणं वा इन्धनं वस्त्रम्। जातो वा अद्य निर्वाहः कल्ये कथं भविष्यति कुटुम्बम् ?॥३०२॥] [मू] वड्ढइ घरे कुमारी, बालो तणओ विढप्पड़ न अत्थे। रोगबहुलं कुटुंब, ओसहमोल्लाइयं नत्थि॥३०३॥ [वर्धते गृहे कुमारी बालस्तनय न उपार्जयति न अर्थान्। रोगबहुलं कुटुम्बमौषधमूल्यादिकं नास्ति।।३०३।] [मू] उक्कोया मह घरिणी, समागया पाहुणा बहू अज्ज। जिन्नं घरं च हट्टं, झरइ जलं गलइ सव्वं पि॥३०४॥ [उत्कोपा मम गृहिणी समागताः प्राघूर्णका बहवोऽद्य। जीर्णं गृहं च हट्टे क्षरति जलं गलति सर्वमपि॥३०४॥] १. घरे इति पा. प्रतौ।, २. उड्डोया इति प्रा. प्रतौ।, ३. सयलं इति प्रा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy