SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ भवभावना-२८५ [वर्द्धमाने पुनः अर्थे वर्धते इच्छापि कथमपि तथा दूरम्। यथा मम्मणवणिगिव सत्यपि धने दुःखी भवति॥२८४॥] [अव] स्पष्टा। मम्मणश्रेष्ठिकथा प्रसिद्धत्वान्नालेखि॥२८४॥ [म] लद्धं पि धणं भोत्तुं, न पावए वाहिविहरिओ अन्नो। पत्थोसहाइनिरओ, त्ति केवलं नियइ नयणेहि॥२८५॥ [लब्धमपि धनं भोक्तुं न प्राप्नोति व्याधिविधुरितोऽन्यः। पथ्यौषधादिनिरत इति केवलं पश्यति नयनाभ्याम्॥२८५॥] [मू] जइ पुण होइ न पुत्तो, अहवा जाओ वि होइ दुस्सीलो। तो तह झिज्झइ अंगे, जह कहिउं केवली तरइ॥२८६॥ [यदि पुनर्भवति न पुत्रोऽथवा जातोऽपि भवति दुःशीलः। ___ ततः तथा खिद्यतेऽङ्गे यथा कथयितुं केवली शक्नोति।।२८६॥] [अव] पथ्यं च औषधं च आदिशब्दात् शस्त्रकर्मपरिग्रहस्तन्निरत इति कृत्वा तल्लब्धं धनं हृदये महार्तध्यानमुद्वहन् केवलं नेत्राभ्यामेव निरीक्षते, न तु खादितुं पातुंवा तच्छक्नोति। तथा च सति महदुःखं तस्योपजायत इत्यर्थः॥२८५॥ [मू] अन्ने उण संजुत्ता, रत्तुप्पलपत्तकोमलतलेहि। सोणनहसयललक्खणलक्खियकुम्मुन्नयपएहि॥२८७॥ [अन्ये पुनः संयुक्ता रक्तोत्पलपत्रकोमलतलैः। शोणनखसकललक्षणलक्षितकूर्मोन्नतपादैः॥२८७॥ [म] सुसिलिट्ठगूढगुप्फा, एणीजंघा गइंदहत्थोरू। हरिकडियला पयाहिणसुरसलिलावत्तनाभीया॥२८८॥ (सुश्लिष्टगूढगुल्फा एणीजङ्घा गजेन्द्रहस्तोरवः। हरिकटीतटाः प्रदक्षिणसुरसलिलावर्तनाभिकाः॥२८८॥] [मू] वरवइरवलियमज्झा, उन्नयकुच्छी सिलिट्ठमीणुयरा। कणयसिलायलवच्छा, पुरगोउरपरिहभुयदंडा॥२८९॥ _[वरवज्रवलितमध्या उन्नतकुक्षयः श्लिष्टमीनोदराः।। कनकशिलातलवक्षसः पुरगोपुरपरिघभुजदण्डाः॥२८९॥] [मू] वरवसहुन्नयखंधा, चउरंगुलकंबुगीवकलिया य। सद्दलहणू बिंबीफलाहरा ससिसमकवोला॥२९०॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy