SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७० भवभावना-२४५ [म] वासारत्ते तरुभूमिनिस्सिया रण्णजलपवाहेहि। वुज्झंति असंखा तह, मरंति सीएण विज्झडिया॥२४५॥ [वर्षारात्रे तरुभूमिनिश्रिता अरण्यजलप्रवाहैः। उह्यन्ते असङ्ख्याः तथा नियन्ते शीतेन व्याप्ताः॥२४५॥] [अव| किमिति सर्वेषामपि तिरश्चां प्रत्येकमभिधातुं न शक्यते इति पुनरपि तिरश्चां सामान्यदुःखं बिभणिषुराह[] को ताण अणाहाणं, रन्ने तिरियाण वाहिविहुराणं। भुयगाइडंकियाण य, कुणइ तिगिच्छं व मंतं वा ?॥२४६॥ [कस्तेषामनाथानामरण्ये तिरश्चां व्याधिविधुराणाम्। भुजगादिदष्टानां च करोति चिकित्सां वा मन्त्रं वा ?॥२४६।।] [म] वसणच्छेयं नासाइविंधणं पुच्छकन्नकप्परणं। बंधणताडणडंभणदुहाई तिरिएसुऽणताइं॥२४७॥ [वृषणच्छेदं नासिकादिवेधनं पुच्छकर्णकर्तनम्। बन्धनताडनदम्भनदुःखानि तिर्यक्ष्वनन्तानि॥२४७||] कैर्हेतुभिः पुनरपि एतत्तिर्यगायुः सामान्येन बध्यते इत्याह[मू] मुद्धजणवंचणेणं, कूडतुलाकूडमाणकरणेण। अट्टवसट्टोवगमेण देहघरसयणचिंताहि॥२४८॥ [मुग्धजनवञ्चनेन कूटतुलाकूटमानकरणेन। आर्तवशार्तापगमेन देहगृहस्वजनचिन्ताभिः॥२४८।।] [म] कूडक्कयकरणेणं, अणंतसो नियडिनडियचित्तेहिं। सावत्थीवणिएहि, व तिरियाउं बज्झए एवं॥२४९॥ [कूटक्रयकरणेनानन्तशो निकृतिनटितचित्तैः। श्रावस्तीवणिग्भिरिव तिर्यगायुर्बध्यते एवम्॥२४९॥] [अव] स्पष्टे। भावार्थः कथातो ज्ञेयः। सा चेयम् [श्रावस्तीवणिक्कथा] श्रावस्त्यां पुर्यां सोमवरुणमहेश्वरास्त्रयो वणिजो मैत्रीमापन्नाः कूटतुलादिकारिणः। १. वि इति पा. प्रतौ।, २. कहणेणं इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy