SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भवभावना-१९५ [मू] आराकसाइघाएहिं ताडिया तडतड त्ति फुट्टंति' । अणवेक्खियसामत्था, भरम्मि वसहाइणो जुत्ता॥१९२॥ [आराकशादिघातैस्ताडितास्तड्तडिति स्फुटन्ति। अनपेक्षितसामर्थ्या भारे वृषभादयो युक्ताः ॥१९२॥] [अव]सुगमा॥१९२॥सोदाहरणमाह म धणदेवसेट्ठिवसहो, कंबलसबला य एत्थुदाहरणं । भरवहणखुहपिवासाहि दुक्खिया मुक्कनियजीवा ॥ १९३॥ [धनदेवश्रेष्ठिवृषभः कम्बलशम्बलौ चात्रोदाहरणम्। भारवहनक्षुत्पिपासाभिर्दुःखितौ मुक्तनिजजीवौ॥१९३॥] [अव] [धनदेवश्रेष्ठिवृषभकथा] धनदेवश्रेष्ठिवृषभः पञ्चशतशकटानि वालुका उत्तार्य त्रुटितो मृतः। शूलपाणिर्यक्षो जातः । इति धनदेववृषभकथा । ५५ मथुरावासी कुमारब्रह्मचारी अर्हद्दासीभर्तृतादृग्जिनदासश्रेष्ठिनः आभीरमित्रार्पितौ कम्बलशम्बलौ वृषभौ जिनधर्ममाराध्य सुरौ जातौ । विस्तरस्तु धर्मरत्नवृत्तेः कथा ज्ञेया॥१९३॥ अथ महिषमधिकृत्याह सोदाहरणम् [मू] निद्दयकसपहरफुडंतजंघवसणाहिं गलियरुहिरोहा। जलभरसंपूरियगुरुतडंगभज्जंतपिट्टंता॥१९४॥ [निर्दयकशाप्रहारस्फुटज्जङ्घावृषणेभ्यो गलितरुधिरौघाः। जलभरसम्पूरितगुरुतडगभज्यमानपृष्ठान्ताः॥१९४॥] [मू] निग्गयजीहा पगलंतलोयणा दीहरच्छियग्गीवा। वाहिज्जंता महिसा, पेच्छस दीणं पलोयंति ॥ १९५ ॥ [निर्गतजिह्वाः प्रगलल्लोचना दीर्घाकृष्टग्रीवाः । वाह्यमानाः महिषाः प्रेक्षस्व दीनं प्रलोकन्ते ॥ १९५ ॥] १. तुट्टंति इति पा. प्रतौ।, २. सगाहिं मु.अ. ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy