SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भवभावना-१७८ [अघलकथा] छगलपुरे छगलिको वणिग् मिथ्यादृष्टिः स्वप्नेऽप्यश्रुतजिनधर्मो महारम्भः। जो सद्दस्स गहणं काउं विअरइ सया परेसिं वा। विक्केइ छालिआओ लक्खं गलिअंच दन्ते अ॥१॥ उक्खलमुसले लोहं, घरट्टनिस्साय सयलसत्थाई। चित्तयचम्मं कहूं, महुमयणतिल्लाइं वऽन्नाइं॥२॥ विक्किणिइ गिण्हइ सया, करेइ तह मज्जविक्कयं निच्चं। कारेइ इच्छ्वाडं, विढवावइ पोसिइत्थीओ॥३॥ विक्कइ गोमणुआई, वणसंडे खंडिऊण तह चेव। खित्तेसु हलसयाइं, वहति तह वाणिउत्तेहिं॥४॥ सगडाइं पवहणाई, वाहावइ विक्किणेई इंगाले। चमरीकेसे समच्छाइआई विक्किणइ निच्चं पि॥५॥ (हेम.मल.वृ.) एवं महारम्भलोभाभ्यां पापपरं दृष्ट्वा लोकैस्तस्याघल इति नाम दत्तम्। ततो महारम्भपापेन तृतीयनरके उत्कृष्टायु रकोऽजनि। इत्यघलकथा॥१७७॥ [म] एवं संखेवेणं, निरयगई वन्निया तओ जीवा। पाएण होति तिरिया, तिरियगई तेणऽओ वोच्छं॥१७८॥ एवं सक्षेपेण निरयगतिर्वर्णिता ततो जीवाः। प्रायो भवन्ति तिर्यञ्चस्तिर्यग्गतिः तेनातो वक्ष्ये॥१७८॥] [अव] एवं सक्षेपेण नरकगतिर्वर्णिता। तत उद्धता जीवाः प्रायेण तिर्यञ्चः स्युरतो नरकगतिवर्णनानन्तरं तिर्यग्गतिं वक्ष्ये॥१७८॥ इति नरकगतेरवचूरिः॥ अथ यथाप्रतिज्ञातमेवाह १. अच्चंतमहामिच्छदिट्ठी वि हु असुयसाहुवयणो वि। जो सुद्धधम्मनगहणं काउं विअरइ परेसुं पि॥ (हेम.मल.वृ.), २. तह दूरगयारंभो निच्चमहारंभकरणनिरओ वि। विक्केइ छालिआओ लक्खं गुलिअं च दन्ते या॥ (हेम.मलवृ.), ३. निक्कसेइ। मु.अ.मु.क., ४. पूइसाइए । मु.अ.मु.क., ५. यः शब्दस्य (शुद्धधर्म) ग्रहणं कृत्वा वितरति परानपि। विक्रीणीते छागिका लाक्षां गुलिकां च दन्तऑश्च।। उदूखलमुशलान् लोहं घरट्टनिस्साहसकलशस्त्राणि। चित्रकचर्म काष्ठं मधुमदनतिलानि वान्यानि।। विक्रीणीते गृह्णाति सदा करोति तथा मद्यविक्रयं नित्यम्। कारयतीक्षुवाटिकान् अर्जयति पोष्यस्त्रियः।। विक्रीणीते गोमनुजादीन् वनखण्डान् खण्डयित्वा तथा चैव। क्षेत्रेषु हलशतानि वहति तथा वणिक्पुत्रैः।। शकटानि प्रवहणानि वाहयति विक्रीणीते अङ्गारान्। चमरीकेशान् समत्स्यादिकानि विक्रीणीते नित्यमपि ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy