SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भवभावना-१७१ ४८ [म] तत्तो कसिणसरीरा, बीभच्छा असुइणो सडियदेहा। नीहरियअंतमाला, भिन्नकवाला लुयंगा य॥१६५॥ _[ततः कृष्णशरीरा बीभत्सा अशुचयः शटितदेहाः। निस्सृतान्त्रमाला भिन्नकपाला लूनाङ्गाश्च॥१६५॥] [मू दीणा सव्वनिहीणा, नपुंसगा सरणवज्जिया खीणा। चिटुंति निरयवासे, नेरइया अहव किं बहुणा ?॥१६६॥ दीनाः सर्वनिहीना नपुंसकाः शरणवर्जिताः क्षीणाः। तिष्ठन्ति निरयवासे नैरयिका अथवा किं बहुना ?॥१६६॥] [मू] अच्छिनिमीलणमेत्तं, नत्थि सुहं दुक्खमेव अणुबद्ध। ___ नरए नेरइयाणं, अहोनिसिं पच्चमाणाणं॥१६७॥ [अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेवानुबद्धम्। नरके नैरयिकाणामहर्निशं पच्यमानानाम्॥१६७॥ [म] तत्थ य सम्मादिट्ठी, पायं चिंतंति वेयणाऽभिहया। मोत्तुं कम्माइ तुमं, मा रूससु जीव ! जं भणियं॥१६८॥ [तत्र च सम्यग्दृष्टयः प्रायः चिन्तयन्ति वेदनाभिहताः। मुक्त्वा कर्माणि त्वं मा रुष जीव ! यद् भणितम्॥१६८॥] [मू] सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं। अवराहेसु गुणेसु य, निमित्तमेत्तं परो होइ॥१६९॥ [सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम्। अपराधेषु च गुणेषु च निमित्तमात्रं परो भवति॥१६९॥] [मू] धारिज्जइ एंतो जलनिही वि कल्लोलभिन्नकुलसेलो। न हु अन्नजम्मनिम्मियसुहासुहो देव्वपरिणामो॥१७०॥ [धार्यते आयान जलनिधिरपि कल्लोलभिन्नकुलशैलः। न खलु अन्यजन्मनिर्मितशुभाशुभो दैवपरिणामः॥१७०॥] [मू] अकयं को परिभुंजइ ?, सकयं नासेज्ज कस्स किर कम्मं ?। सकयमणु/जमाणे, कीस जणो दुम्मणो होइ ?॥१७१॥ [अकृतं कः परिभुङ्क्ते ? स्वकृतं नश्येत् कस्य किल कर्म ?। स्वकृतमनुभुजानः कथं जनः दुर्मना भवति ?॥१७१॥]
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy