SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ भवभावना-१६२ ४३ अथ गन्धरसगृद्धिविपाकमाह[म] तत्ततउमाइयाइं, खिवंति सवणेसु तह य दिट्ठीए। ___ संतावुव्वेयविघायहेउरूवाणि दंसंति॥१५९॥ [तप्तत्रप्वादिकानि क्षिपन्ति श्रवणेषु तथा च दृष्टेः। सन्तापोद्वेगविघातहेतुरूपाणि दर्शयन्ति॥१५९॥] [मू] वसमंसजलणमुम्मुरपमुहाणि विलेवणाणि उवणेति। उप्पाडिऊण संदंसएण दसणे य जीहं च॥१६०॥ _[वसामांसज्वलनमुर्मुरप्रमुखाणि विलेपनानि उपनयन्ति। उत्पाट्य सन्दंशकेन दशनान् जिह्वां च।।१६०॥] [] तत्तो भीमभुयंगमपिवीलियाईणि तह य दव्वाणि। असुईउ अणंतगुणे, असुहाइं खिवंति वयणम्मि॥१६१॥ [ततो भीमभुजङ्गमपिपीलिकादीनि तथा च द्रव्याणि। अशुचेः अनन्तगुणानि अशुभानि क्षिपन्ति वदने॥१६१॥] [अव] येषां तु सुरभिगन्धातिशयगृद्धानां कर्पूरादिषु गृद्धिरासीत् तेषां वपुषि वसामांसज्वलनमूर्मुरपूयादिविलेपनान्युपनयन्ति। येषां मद्यमांसरजनीभोजनादिरसगृद्धिरासीत्तेषां सन्दंशकेन दशनान् जिह्वां चोत्पाट्य ततो भीमभुजङ्गमपिपीलिकादीनि वदने क्षिपन्ति। तथा द्रव्याणि वैक्रियाणि कृत्वा वदने क्षिपन्ति। कथं भूतानि? अशुचीनि = जुगुप्सनीयानि महादुर्गन्धानि, किमुक्तं भवति? अशुचेर्विष्टाया अनन्तगुणेनाशुभानि॥१६१॥ ____ अथ स्पर्शगृद्धिविपाकमाह[मू] सोवंति वज्जकंटयसेज्जाए अगणिपुत्तियाहिं समं। परमाहम्मियजणियाउ एवमाई य वियणाओ॥१६२॥ [स्वापयन्ति वज्रकण्टकशय्यायामग्निपुत्रिकाभिः समम्। परमाधार्मिकजनिता एवमाद्याश्च वेदनाः॥१६२॥] [अव] स्पष्टा॥१६२॥ क्षेत्रानुभावजनितवेदनामाह
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy