SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भवभावना-१५४ [चतुष्पार्श्वमिलितवनदवमहाज्वालावलिभिः दह्यमानाः। स्मार्यन्ते सुरैः नारकाः पूर्वदवदानम्॥१४९॥] [अव] सुगमा। वैक्रियवनदवं स्वयमेव कृत्वा तत्र दह्यमाना नारकाः क्रन्दन्तः परमाधार्मिकैः सुरैः पापार्द्धिकालप्रवर्तितपूर्वभवकर्म स्मार्यते इत्याह॥१४९॥ [मू आहेडयचेट्ठाओ, संभारेउं बहुप्पयाराओ। बंधति पासएहिं, खिवंति तह वज्जकूडेसु॥१५०॥ [आखेटकचेष्टाः स्मारयित्वा बहुप्रकाराः। बध्नन्ति पाशकैः क्षिपन्ति तथा वज्रकूटेषु॥१५०॥] । [मू] पाडंति वज्जमयवागुरासु पिटुंति लोहलउडेहि। सूलग्गे दाऊणं, भुंजंति जलंतजलणम्मि॥१५१॥ [पातयन्ति वज्रमयवागुरासु पिट्टयन्ति लोहलकुटैः। । शूलाग्रे दत्त्वा भृज्जन्ति ज्वलज्ज्वलने॥१५१॥] [मू] उल्लंबिऊण उप्पिं, अहोमुहे हे? जलियजलणम्मि। काऊण भडित्तं खंडंसोऽवि विकत्तंति सत्थेहि॥१५२॥ उल्लम्ब्य उपरि अधोमुखे अधो ज्वलितज्वलने। कृत्वा भटित्रं खण्डशोऽपि कर्तयन्ति शस्त्रैः॥१५२॥] [मू] पहरंति चवेडाहिं, चित्तयवयवग्घसीहरूवेहि। कुटुंति कुहाडेहिं, ताण तणुं खयरकटुं व॥१५३॥ [प्रहरन्ति चपेटाभिः चित्रकवृकव्याघ्रसिंहरूपैः।। कुट्टयन्ति कुठारैः तेषां तनुं खदिरकाष्ठमिव॥१५३॥] [] कयवज्जतुंडबहुविहविहंगरूवेहिं तिक्खचंचूहि। अच्छी खुड्डंति सिरं, हणंति चुंटंति मंसाइं॥१५४॥ [कृतवज्रतुण्डबहुविधविहङ्गरूपैः तीक्ष्णचञ्चुभिः। अक्षिणी तोडन्ति शिरो घ्नन्ति चुण्टयन्ति मांसादि॥१५४॥] [अव] चित्रकवज्रतुण्डपक्षाणि रूपाणि परमाधार्मिकविक्रियाकृतानि द्रष्टव्यानि॥१५४॥ १. अच्छीओ खुडंति इति पा. प्रतौ। अत्र प्रथमे चरणे एका मात्रा अधिका प्रतिभाति।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy